________________ 1. 84. 21] महाभारते [7. 85. 11 स वध्यमानः समरे पाण्डवैर्जितकाशिभिः / / संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे // 1 दग्धाद्रिकूटशृङ्गामं भिन्नाञ्जनचयोपमम् // 21 संजय उवाच / समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः / शृणु राजन्महाप्राज्ञ संग्राम लोमहर्षणम् / निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि // 22 द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः // 2 बललाघवसंपन्नः संपन्नो विक्रमेण च / वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष। . भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् // 23 अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् // स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः / तमापतन्तं सहसा भारद्वाजं महारथम् / घटोत्कचेन वीरेण हतः सालकटङ्कटः // 24. सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् // ततः सुमनसः पार्था हते तस्मिन्निशाचरे / द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः / चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह // 25 अविध्यत्पञ्चभिस्तूर्णं हेमपुकैः शिलाशितैः // 5 तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् / ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः / अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् / अभ्यगुर्धरणी राजश्वसन्त इव पन्नगाः / / 6 हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ // 26 दीर्घबाहुरभिक्रुद्धस्तोत्रादित इव द्विपः / जनाश्च तद्दद्दशिरे रक्षः कौतूहलान्विताः / द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः // 7 यदृच्छया निपतितं भूमावङ्गारकं यथा / / 27 भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् / घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् / सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत // 8 मुमोच बलवन्नादं बलं हत्वेव वासवः // 28 ततः क्रुद्धो महेष्वास्रो भूय एव महाबलः / स पूज्यमानः पितृभिः सबान्धवै सात्वतं पीडयामास शतेन नतपर्वणा // 9. घटोत्कचः कर्मणि दुष्करे कृते / स वध्यमानः समरे भारद्वाजेन सात्यकिः / / रिपुं निहत्याभिननन्द वै तदा नाभ्यपद्यत कर्तव्यं किंचिदेव विशां पते // 10. अलम्बुसं पक्कमलम्बुसं यथा // 29 विषण्णवदनश्चापि युयुधानोऽभवन्नृप। ततो निनादः सुमहान्समुत्थितः भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताशरान् // 11 सशङ्खनानाविधबाणघोषवान् / तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते / " निशम्य तं प्रत्यनदंस्तु कौरवा प्रहृष्टमनसो भूत्वा सिंहवयनदन्मुहुः // 12 स्ततो ध्वनिर्भुवनमथास्पृशभृशम् // 30 तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् / इति श्रीमहाभारते द्रोणपर्वणि युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत // 13 चतुरशीतितमोऽध्यायः॥ 84 // एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् / प्रस्यते युधि वीरेण भानुमानिव राहुणा / धृतराष्ट्र उवाच / अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते // 14 भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् / धृष्टद्युम्नं च पाश्चाल्यमिदमाह जनाधिप। . - 1462