________________ 7. 131. 19] द्रोणपर्व [7. 131. 47 रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् / संध्याकालाधिकबलैः प्रमुक्ता नक्षसैः क्षितौ // 33 तं छाद्यमानं विशिखैदृष्ट्वा संनतपर्वभिः / आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः / धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् // 19 पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा // 34 चण्डवाताभिसृष्टानामुदधीनामिव स्वनः / तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः। आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् / 20 तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः // 35 विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः। तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे। सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम् // 21 . व्यधमञ्च शरैर्मायां घटोत्कचविनिर्मिताम् / / 36 सोऽतिविद्धो बलवता समरे दृढधन्वना। निहतायां तु मायायाममर्षी स घटोत्कचः। रथोपस्थं समासाद्य मुमोह गतचेतनः // 22 विससर्ज शरान्धोरांस्तेऽश्वत्थामानमाविशन् // 37 तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः। भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः / अपोवाह रणाद्वीरं सोमदत्तं महारथम् // 23 ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् / तं विसंज्ञं समालोक्य युयुधानशरादितम् / विविशुधरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः॥३८ द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि / 24 अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान् / तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति / घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः // 39 भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत् / / 25 घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु / कार्णायसमयं घोरमृक्षचर्मावृतं महत् / चक्रं शतसहस्रारमगृह्णाद्वयथितो भृशम् // 40 युक्तं गजनिभै हेर्न हयैर्नापि वा गजैः // 26 क्षुरान्तं बालसूर्याभं मणिवनविभूषितम् / विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता। अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया // 41 ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता // 27 वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः। लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् / अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि // 42 अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् // 28 घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् / शूलमुद्गरधारिण्या शैलपादपहस्तया। द्रौणि प्राच्छादयद्वाणैः स्वर्भानुरिव भास्करम् // 43 रक्षसां घोररूपाणामक्षौहिण्या समावृतः / / 29 घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः / तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः। रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् // 44 युगान्तकालसमये दण्डहस्तमिवान्तकम् // 30 पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा / भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी। बभौ मेघेन धाराभिगिरिर्मेरुरिवादितः // 45 वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी // 31 अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः। घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः / ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः॥ 46 प्रसुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् // 32 द्वाभ्यां तु रथयन्तारं त्रिभिश्वास्य त्रिवेणुकम् / ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः। धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् // 47 म. भा. 194 - 1545 -