________________ 6. 33. 54 ] भीष्मपर्व [6. 35.4 भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन / सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् // 11 . ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप // 54 श्रेयो हि ज्ञानमभ्यासाज्ञानाद्ध्यानं विशिष्यते / मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः / ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् // 12 निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव // 55 अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च / इति श्रीमहाभारते भीष्मपर्वणि निर्ममो निरहंकारः समदुःखसुखः क्षमी // 13 त्रयस्त्रिंशोऽध्यायः // 33 // संतुष्टः सततं योगी यतात्मा दृढनिश्चयः / मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः // 14 अर्जुन उवाच / यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः // 15 ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः // 1 अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः / श्रीभगवानुवाच / सर्वारभ्भपरित्यागी यो मद्भक्तः स मे प्रियः॥१६ मय्यावश्य मनो ये मां नित्ययुक्ता उपासते / यो न हृष्यति न द्वेष्टि न शोचति न काङ्कति / श्रद्धया परयोपेतास्ते मे युक्ततमा मताः // 2 शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः // 17 ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते / समः शत्रौ च मित्रे च तथा मानावमानयोः। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् // 3 . शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः // 18 संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः / तुल्यनिन्दास्तुतिौनी संतुष्टो येन केनचित् / ते प्राप्नंवन्ति मामेव सर्वभूतहिते रताः // 4 अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः॥ 19 क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् / ये तु धामृतमिदं यथोक्तं पर्युपासते। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते // 5 श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥२० ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः / इति श्रीमहाभारते भीष्मपर्वणि अनन्येनैव योगेन मां ध्यायन्त उपासते // 6 चतुस्त्रिंशोऽध्यायः // 34 // तेषामहं समुद्धर्ता मृत्युसंसारसागरात् / भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् // 7 श्रीभगवानुवाच। मय्येव मन आधत्स्व मयि बुद्धिं निवेशय / / इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते / निवसिष्यसि मय्येव अत ऊवं न संशयः // 8 एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः // 1 अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् / क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय // 9 क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम // 2 . अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव / तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् / मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि // 10 स च यो यत्प्रभावश्च तत्समासेन मे शृणु // 3 अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः। . . ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् / म.भा. 148 - 1177