________________ 5. 129.7] उद्योगपर्व [5. 129. 34 प्रादुरास्तां तथा दोभ्यां संकर्षणधनंजयौ / ततो रथेन शुभ्रेण महता किङ्किणीकिना। दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः॥ 7 हेमजालविचित्रेण लघुना मेघनादिना // 21 भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः / सूपस्करेण शुभ्रेण वैयाघेण वरूथिना / अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः // 8 सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः // 22 अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः / तथैव रथमास्थाय कृतवर्मा महारथः / शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः // 9 वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत // 23 अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च / . उपस्थितरथं शौरि प्रयास्यन्तमरिंदमम् / नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः // 10 धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत // 24 नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः / यावद्बलं मे पुत्रेषु पश्यस्येतजनार्दन / प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः / प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन // 25 रोमकूपेषु च तथा सूर्यस्येव मरीचयः // 11 / / कुरूणां शममिच्छन्तं यतमानं च केशव / तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः / / विदित्वैतामवस्था मे नातिशङ्कितुमर्हसि // 26 न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः // 12 न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव / ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् / ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः // 27 . संजयं च महाभागमृषींश्चैव तपोधनान् / जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः / प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः // 13 शमे प्रयतमानं मां सर्वयत्नेन माधव // 28 तदृष्ट्वा महदाश्चर्य माधवस्य सभातले / ततोऽब्रवीन्महाबाहुधृतराष्ट्रं जनेश्वरम् / देवदुन्दुभयो नेदुः पुष्पवर्ष पपात च // 14 द्रोणं पितामह भीष्मं क्षत्तारं बाह्निकं कृपम् // 29 चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे / प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि / विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ // 15 यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः // 30 ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम् / वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः / तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः // 16 आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् / / 31 ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च / आमत्र्य प्रस्थितं शौरि रथस्थं पुरुषर्षभम् / ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः // 17 अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः // 32 ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः / भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्निकः / तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा // 18 अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः // 33 तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः / ततो रथेन शुभ्रेण महता किङ्किणीकिना। अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् // 19 कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् // 34 अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् / इति श्रीमहाभारते उद्योगपर्वणि निश्चक्राम ततः शौरिः सधूम इव पावकः // 20 / एकोनत्रिंशदधिकशततमोऽध्यायः // 129 // - 1051 -