________________ 5. 130. 1] महाभारते [5. 130. 27 130 दण्डनीतिः स्वधर्मेण चातुर्वयं नियच्छति / वैशंपायन उवाच। प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति // 13 प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च। दण्डनीत्यां यदा राजा सम्यक्कास्न्येन वर्तते / आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि // 1 तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते // 14 वासुदेव उवाच। कालो वा कारणं राज्ञो राजा वा कालकारणम् / उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् / इति ते संशयो मा भूद्राजा कालस्य कारणम् // 15 ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान् // 2 राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च / कालपक्कमिदं सर्वं दुर्योधनवशानुगम् / युगस्य च चतुर्थस्य राजा भवति कारणम् // 16 आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति // 3 कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते / किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया / त्रेतायाः कारणाद्राजा स्वर्ग नात्यन्तमभुते / तद्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव // 4 प्रवर्तनाहापरस्य यथाभागमुपाश्नुते // 17 कुन्त्युवाच। ततो वसति दुष्कर्मा नरके शाश्वतीः समाः / ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् / राजदोषेण हि जगत्स्पृश्यते जगतः स च // 18 भूयास्ते हीयते धर्मो मा पुत्रक वृथा कृथाः // 5 राजधर्मानवेक्षस्व पितृपैतामहोचितान् / श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः / नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि // 19 अनुवाकहता बुद्धिर्धर्ममेवै कमीक्षते // 6 न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः / अङ्गावेक्षस्व धर्म त्वं यथा सृष्टः स्वयंभुवा / प्रजापालनसंभूतं किंचित्प्राप फलं नृपः // 20 / उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता / न ह्येतामाशिषं पाण्डुन चाहं न पितामहः। . क्रूराय कर्मणे नित्यं प्रजानां परिपालने // 7 प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया // 21 शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया / यज्ञो दानं तपः शौर्य प्रजासंतानमेव च / मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् / माहात्म्यं बलभोजश्च नित्यमाशंसितं मया // 22 पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् // 8 नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः / बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये / दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः // 23 ततो वैश्रवणः प्रीतो विस्मितः समपद्यत // 9 पुत्रेष्वाशासते नित्यं पितरो दैवतानि च / मुचुकुन्दस्ततो राजा सोऽन्वशासवसुंधराम् / दानमध्ययनं यज्ञं प्रजानां परिपालनम् / / 24 बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः // 10 एतद्धर्ममधर्म वा जन्मनैवाभ्यजायथाः / यं हि धर्म चरन्तीह प्रजा राज्ञा सुरक्षिताः। ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः॥ चतुर्थं तस्य धर्मस्य राजा भारत विन्दति // 11 यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः / राजा चरति चेद्धर्म देवत्वायैव कल्पते / प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः // 26 स चेदधर्म चरति नरकायैव गच्छति // 12 / दानेनान्यं बलेनान्यं तथा सूनृतयापरम् / - 1052 -