________________ 7. 149. 27 ] द्रोणपर्व [7. 150. 15 एवं मायाशतसृजावन्योन्यवधकाङ्किणौ / कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः / भृशं चित्रमयुध्येतामलंबलघटोत्कचौ // 27 रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च // 2 परिषैश्च गदाभिश्च प्रासमदरपटिशैः / किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा। मुसलैः पर्वताप्रैश्च तावन्योन्यं निजन्नतुः // 28 कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् / हयाभ्यां च गजाभ्यां च पदातिरथिनी पुनः / पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय // 3 युयुधाते महामायौ राक्षसप्रवरौ युधि // 29. उवाच / ततो घटोत्कचो राजन्नलंबलवधेप्सया।। लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः। उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह // 30 ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः // 4 गृहीत्वा च महाकायं राक्षसेन्द्रमलंबलम् / . आकर्णादारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् / उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे // 31 / सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रः स्थूलनासिकः // 5 ततो घटोत्कचः खड्ग मुद्ह्याद्भुतदर्शनम् / नीलाङ्गो लोहितग्रीवो गिरिवर्मा भयंकरः / ' चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् / / 32 महाकायो महाबाहुर्महाशीर्षो महाबलः // 6 तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः / विकचः परुषस्पर्शो विकटोद्वद्धपिण्डिकः / घटोत्कचो ययावाशु दुर्योधनरथं प्रति // 33 स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् // 7 अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः / तथैव हस्ताभरणी महामायोऽङ्गदी तथा / रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् / उरसा धारयन्निष्कमग्निमालां यथाचलः // 8 प्राणदभैरवं नादं प्रावृषीव बलाहकः / / 34 तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् / अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः / तोरणप्रतिमं शुभं किरीटं मूर्त्यशोभत // 9 एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः / कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् / पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः / / 35 धारयन्विपुलं कांस्यं कवचं च महाप्रभम् // 10 एवमुक्त्वा ततः प्रायात्कणं प्रति जनेश्वर / किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् / किरशरशतांस्तीक्ष्णान्विमुश्चन्कर्णमूर्धनि / / 36 ऋक्षचर्मावनद्वाङ्गं नल्वमात्रं महारथम् // 11 ततः समभवद्युद्धं घोररूपं भयानकम् / सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् / विस्मापनं महाराज नरराक्षसयोर्मधे // 37 अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् // 12 इति श्रीमहाभारते द्रोणपर्वणि तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः / ' एकोनपञ्चाशदधिकशततमोऽध्यायः // 149 // कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः // 13 150 राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः / धृतराष्ट्र उवाच / रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयारणे / यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः। स तेन सहितस्तस्थावरुणेन यथा रविः // 14 निशीथे समसजेतां तद्युद्धमभवत्कथम् // 1 | संसक्त इव चाभ्रेण यथाद्रिर्महता महान् / -1581 -