________________ 7. 150. 15] महाभारते [7. 150. 43 दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः। तस्य संदधतस्तीक्ष्णाशरांश्चासक्तमस्यतः / रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः // 15 धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् / वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् / घटोत्कचं यदा कर्णो विशेषयति नो नृप // 30 व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् // 16 ततः प्रादुष्करोद्दिव्यमस्त्रमनविदां वरः। रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः / / कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः / तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् // 17 प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः // 31 तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः / शूलमुद्गरधारिण्या शैलपादपहस्तया / अश्रूयत धनुर्पषो विस्फूर्जितमिवाशनेः // 18 रक्षसां घोररूपाणां महत्या सेनया वृतः // 32 तेन वित्रास्यमानानि तव सैन्यानि भारत / तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः / समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः // 19 भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् // 33 तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् / घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः / उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् // 20 प्रसुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् // 34 ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् / ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः / मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् // 21 अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः॥ 35 स संनिपातस्तुमुलस्तयोरासीद्विशां पते / आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः / कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव // 22 पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा // 36 तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने / तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं,नराधिपाः / प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः // 23 पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः // 37 ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः / तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे। न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी // 24 व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् // 38 तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ / मायायां तु प्रहीणायाममर्षात्स घटोत्कचः। रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः // 25 विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् // 39 संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् / ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे। धक्ष्यमाणौ शरत्रातैनॊदीक्षितुमशनुताम् // 26 / विविशुधरणी बाणाः संक्रुद्धा इव पन्नगाः // 40 तौ तु विक्षतसर्वागी रुधिरौघपरिप्लुतौ / सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान् / व्यभ्राजेतां यथा वारिप्रस्रतौ गैरिकाचलौ // 27 घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः / / 41 तौ शराबविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् / घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु / नाकम्पयेतामन्योन्यं यतमानौ महाद्युती // 28 चक्रं दिव्यं सहस्रारमगृह्णाद्वयथितो भृशम् // 42 तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् / क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् / प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मधे // 29 / चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया // 43 - 1582 -