________________ 7. 6. 12 ] महाभारते [7. 6. 40 किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् // 12 अकार्षुरपसव्यं च बहुशः पृतनां तव / भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना। चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् // तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् // 13 अपतद्दीप्यमाना च सनिर्घाता सकम्पना / एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते / उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः // 2' राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः // 14 परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् / अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् / भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ / / 28 परेषां क्रौञ्च एवासीद्वयहो राजन्महात्मनाम् / एते चान्ये च बहवः प्रादुरासन्सुदारुणाः / प्रीयमाणेन विहितो धर्मराजेन भारत // 15 उत्पाता युधि वीराणां जीवितक्षयकारकाः // 29 व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभी। ततः प्रववृते युद्धं परस्परवधैषिणाम् / वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ // 16 कुरुपाण्डवसैन्यानां शब्देनांनादयजगत् / / 30 ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् / ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह / आदित्यपथगः केतुः पार्थस्यामिततेजसः // 17 प्रत्यन्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः // 31 दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः / स पाण्डवानां महती महेष्वासो महाद्युतिः / यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् // 18 वेगेनाभ्यद्रवत्सेनां किरशरशतैः शितैः // 32 अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् / द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः / वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् // 19 प्रत्यगृहंस्तदा राजशरवर्षैः पृथक्पृथक् / / 33 चत्वार्येतानि तेजांसि वहरुश्वेतहयो रथः / संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः / परेषामग्रतस्तस्थौ कालचक्रमियोद्यतम् // 20 व्यशीर्यत सपाश्चाला वातेनेव बलाहकाः // 34 एवमेतौ महात्मानौ बलसेनाग्रगावुभौ / बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे। तावकानां मुखं कर्णः परेषां च धनंजयः // 21 अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् // 35 ततो जाताभिसंरम्भौ परस्परवधैषिणौ। ते वध्यमाना द्रोणेन वासवेनेव दानवाः / अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ // 22 पाश्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः // 36 ततः प्रयाते सहसा भारद्वाजे महारथे / ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः / अन्तर्नादेन घोरेण वसुधा समकम्पत / / 23 अभिनच्छरवर्षेण द्रोणानीकमनेकधा // 37 ततस्तुमुलमाकाशमावृणोत्स दिवाकरम / द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः / वातोद्धृतं रजस्तीव्र कौशेयनिकरोपमम् // 24 संनिवार्य ततः सेनां कुरूनप्यवधीद्बली // 38 अनभ्रे प्रववर्ष द्यौमांसास्थिरुधिराण्युत / संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे / गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः / स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् / / 39 उपर्युपरि सेनां ते तदा पर्यपतन्नृप / / 25 स बाणवर्षं सुमहदसृजत्पार्षतं प्रति / गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् / मघवान्समभिक्रुद्धः सहसा दानवेष्विव // 40 -1344 -