________________ 5. 54. 66 ] उद्योगपर्व [5. 55. 16 विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः // 66 इति श्रीमहाभारते उद्योगपर्वणि चतुःपञ्चाशोऽध्यायः // 54 // दुर्योधन उवाच / अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय / किं विदिच्छति कौन्तेयो युद्धप्रेप्सुयुधिष्ठिरः // 1 संजय उवाच / अतीव मुदितो राजन्युद्धप्रेप्सुयुधिष्ठिरः। मीमसेनार्जुनौ चोभी यमावपि न विभ्यतः // 2 रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः / मनं जिज्ञासमानः सन्वीभत्सुः समयोजयत् // 3 तमपश्याम संनद्धं मेघ विद्युत्प्रभं यथा / स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत // 4 पूर्वरूपमिदं पश्य वयं जेष्याम संजय / बीभत्सुर्मा यथोवाच तथावैम्यहमप्युत // 5 दुर्योधन उवाच। प्रशंसस्यभिनन्दस्तान्पार्थानक्षपराजितान् / अर्जुनस्य रथे. ब्रूहि कथमश्वाः कथं ध्वजः // 6 ___ संजय उवाच / भौवनः सह शक्रेण बहुचित्रं विशां पते / रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो // 7 बजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया। महाधनानि दिव्यानि महान्ति च लघूनि च // 8 सर्वा दिशो योजनमात्रमन्तरं ___स तिर्यगूज़ च रुरोध वै ध्वजः / न संसज्जेत्तरुभिः संवृतोऽपि __ तथा हि माया विहिता भौवनेन // 9 यथाकाशे शक्रधनुः प्रकाशते न चैकवणं न च विद्म किं नु तत् / तथा ध्वजो विहितो भौवनेन बह्वाकारं दृश्यते रूपमस्य // 10 यथाग्निधूमो दिवमेति रुद्धा वर्णान्विभ्रत्तैजसं तच्छरीरम् / तथा ध्वजो विहितो भौवनेन न चेद्भारो भविता नोत रोधः // 11 श्वेतास्तस्मिन्वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः / शतं यत्तत्पूर्यते नित्यकालं हतं हतं दत्तवरं पुरस्तात् // 12 तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीयतुल्याः / ऋश्यप्रख्या भीमसेनस्य वाहा रणे वायोस्तुल्यवेगा बभूवुः // 13 कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फल्गुनेन / भ्रातुर्वीरस्य स्वैस्तुरंगैर्विशिष्टा ___ मुदा युक्ताः सहदेवं वहन्ति // 14 माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः / समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रु यथेन्द्रम् // 15 तुल्याश्चैभिर्वयसा विक्रमेण जवेन चैवाप्रतिरूपाः सदश्वाः / सौभद्रादीन्द्रौपदेयान्कुमारा न्वहन्त्यश्वा देवदत्ता बृहन्तः // 16 इति श्रीमहाभारते उद्योगपर्वणि पञ्चपञ्चाशोऽध्यायः // 55 // -971