________________ 5. 47. 16 ] उद्योगपर्व [5. 47. 31 पदातिसंघान्गदयाभिनिघ्नन् // 16 सैन्याननेकांस्तरसा विमृद्ग न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् / छिन्दन्वनं परशुनेव शूर स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 17 तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रः समीक्ष्य / . पकं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं खं बलौघम् // 18 हतप्रवीरं विमुखं भयात पराङ्मुखं प्रायशोऽधृष्टयोधम् / शस्त्रार्चिषा भीमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 19 उपासनादुद्धरन्दक्षिणेन परःशतान्नकुलश्चित्रयोधी। यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 20 सुखोचितो दुःखशय्यां वनेषु दीर्घ कालं नकुलो यामशेत / 'आशीविषः क्रुद्ध इव श्वसन्भृशं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 21 त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन वीराः। रथैः शुभैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः // 22 शिशून्कृतास्त्रानशिशुप्रकाशा न्यदा द्रष्टा कौरवः पञ्च शूरान् / त्यक्त्वा प्राणान्केकयानाद्रवन्त स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 23 यदा गतोद्वाहमकूजनाक्षं -955 सुवर्णतारं रथमाततायी। दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः॥ 24 महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम् / सर्वां दिशं संपतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 25 हीनिषेधो निपुणः सत्यवादी ___ महाबलः सर्वधर्मोपपन्नः / गान्धारिमार्छस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी // 26 यदा द्रष्टा द्रौपदेयान्महेषू शूरान्कृतास्त्रान्रथयुद्धकोविदान् / आशीविषान्घोरविषानिवायत स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 27 यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन् / विगाहिता कृष्णसमः कृतास्त्र स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 28 यदा द्रष्टा बालमबालवीर्य ___ द्विषञ्चमूं मृत्युमिवापतन्तम् / सौभद्रमिन्द्रप्रतिमं कृतास्त्रं ___ तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 29 प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः। यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 30 वृद्धौ विराटद्रुपदौ महारथौ ___ पृथक्चमूभ्यामभिवर्तमानौ / यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां-