________________ 5. 47. 31] महाभारते [5. 47. 46 स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 31 स लक्ष्मीवान्सोमकानां प्रबर्हः / यदा कृतास्रो द्रुपदः प्रचिन्व न जातु तं शत्रवोऽन्ये सहेरशिरांसि यूनां समरे रथस्थः / न्येषां स स्यादग्रणीवृष्णिसिंहः // 39 क्रुद्धः शरैश्छेत्स्यति चापमुक्तै ब्रूयाच मा प्रवृणीष्वेति लोके ___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 32 युद्धेऽद्वितीयं सचिवं रथस्थम् / यदा विराटः परवीरघाती शिनेनप्तारं प्रवृणीम सात्यकि ___ मर्मान्तरे शत्रुचमूं प्रवेष्टा / महाबलं वीतभयं कृतास्त्रम् // 40 मत्स्यैः सार्धमनृशंसरूपै यदा शिनीनामधिपो मयोक्तः ___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 33 __ शरैः परान्मेघ इव प्रवर्षन् / ज्येष्ठं मात्स्यानामनृशंसरूपं प्रच्छादयिष्यशरजालेन योधां- . विराटपुत्रं रथिनं पुरस्तात् / ___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 41 यदा द्रष्टा दंशितं पाण्डवार्थे यदा धृतिं कुरुते योत्स्यमानः तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 34 ___ स दीर्घबाहुईढधन्वा महात्मा / रणे हते कौरवाणां प्रवीरे सिंहस्येव गन्धमाघ्राय गावः शिखण्डिना सत्तमे शंतनूजे / संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः // 42 . न जातु नः शत्रवो धारयेयु स दीर्घबाहुईढधन्वा महात्मा रसंशयं सत्यमेतद्भवीमि // 35 भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् / यदा शिखण्डी रथिनः प्रचिन्व अस्त्रे कृती निपुणः क्षिप्रहस्तो भीष्मं रथेनाभियाता वरूथी। दिवि स्थितः सूर्य इवाभिभाति // 43 दिव्यैर्हयैरवमृद्गन्रथौघां चित्रः सूक्ष्मः सुकृतो यादवस्य ___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 36 . अत्रे योगो वृष्णिसिंहस्य भूयान् / यदा द्रष्टा सृञ्जयानामनीके यथाविधं योगमाहुः प्रशस्तं _ धृष्टद्युम्नं प्रमुखे रोचमानम् / ____ सर्वैर्गुणैः सात्यकिस्तैरुपेतः // 44 अस्त्रं यस्मै गुह्यमुवाच धीमा हिरण्मयं श्वेतहयैश्चतुर्भिन्द्रोणस्तदा तप्यति धार्तराष्ट्रः // 37 यदा युक्तं स्यन्दनं माधवस्य / यदा स सेनापतिरप्रमेयः द्रष्टा युद्धे सात्यकेवै सुयोधन___ पराभवन्निषुभिर्धार्तराष्ट्रान् / ___ स्तदा तप्स्यत्यकृतात्मा स मन्दः // 45 'द्रोणं रणे शत्रुसहोऽभियाता यदा रथं हेममणिप्रकाशं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 38 श्वेताश्वयुक्तं वानरकेतुमुग्रम् / ह्रीमान्मनीषी बलवान्मनीषी ... द्रष्टा रणे संयतं केशवेन . -956