________________ 6. 60. 69 ] महाभारते [6. 61: 15 घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह // 69 / ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम / पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः / यथा हि दृश्यते सर्व दैवयोगेन संजय // 3 उपायेनापयानं ते घटोत्कचभयार्दिताः // 70 यत्र भीष्ममुखाशूरानत्रज्ञान्योधसत्तमान् / . कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः / पाण्डवानामनीकानि योधयन्ति प्रहारिणः // 4 : सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह // 71 केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः। एवं तदभवद्युद्धं दिवसं भरतर्षभ / केन दत्तवरास्तात किंवा ज्ञानं विदन्ति ते / पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् // 72 येन क्षयं न गच्छन्ति दिवि तारागणा इव // 5 कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् / पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः / वीडमाना निशाकाले पाण्डवेयैः पराजिताः // 73 मय्येव दण्डः पतति दैवात्परमदारुणः // 6 शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः / यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः / युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे // 74 एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय // 7 पुरस्कृत्य महाराज भीमसेनघटोत्कचौ। न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन / पूजयन्तस्तदान्योन्यं मुदा परमया युताः // 75 समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः // 8 नदन्तो विविधान्नादास्तूर्यस्वनविमिश्रितान् / पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् / सिंहनादांश्च कुर्वाणा विमिश्राशङ्खनिस्वनैः // 76 घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः // 9 विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् / न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे / घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष / ध्रुवं विनाशः समरे पुत्राणां, मम संजय // 10 प्रयाताः शिबिरायैव निशाकाले परंतपाः // 77 तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः। . दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च / पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि // 11 मुहूर्त चिन्तयामास बाष्पशोकसमाकुलः // 78 दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखारणे / ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि / भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः / प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः // 79 द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः // 12 इति श्रीमहाभारते भीष्मपर्वणि निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् / 5 षष्टितमोऽध्यायः // 6 // विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय // 13 संजय उवाच। ___. धृतराष्ट्र उवाच / शृणु राजन्नवहितः श्रुत्वा चैवावधारय / भयं मे सुमहज्जातं विस्मयश्चैव संजय / नैव मत्रकृतं किंचिन्नैव मायां तथाविधाम् / श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् // 1 / न वै विभीषिका कांचिद्राजन्कुर्वन्ति पाण्डवाः॥१४ पुत्राणां च पराभवं श्रुत्वा संजय सर्वशः / युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे। चिन्ता मे महती सूत भविष्यति कथं त्विति // 2 धर्मेण सर्वकार्याणि कीर्तितानीति भारत / - 1230 -