________________ 6. 61. 15] भीष्मपर्व [6. 61: 41 आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः // 15 | भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् / ..; न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः / महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः // 27 श्रिया परमया युक्ता यतो धर्मस्ततो जयः / त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः / तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव // 16 पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे // 28 तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा / तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः / निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे / / 17 यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे // 29 सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर / भीष्म उवाच / निकृतानीह पाण्डूनां नीचैरिव यथा नरैः // 18 / शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव।। सर्व च तदनादृत्य पुत्राणां तव किल्बिषम् / बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् // सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज / क्रियतां पाण्डवैः साधं शमो भरतसत्तम। .: न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते // 19 एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो // 31. तस्य पापस्य सततं क्रियमाणस्य कर्मणः / भु मां पृथिवीं राजन्भ्रातृभिः सहितः सुखी। संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम् / दुहृदस्तापयन्सर्वानन्दयंश्चापि बान्धवान् // 32 स तद्भुत महाराज सपुत्रः ससुहृज्जनः // 20 / न च मे क्रोशतस्तात श्रुतवानसि वै पुरा। नावबुध्यसि यद्राजन्वायमाणः सुहृज्जनः / तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे // 33 विदुरेणाथ भीष्मेण द्रोणेन च महात्मना // 21 यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् / तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि। तं शृणुष्व महाराज मम कीर्तयतः प्रभो // 34 वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् / नास्ति लोकेषु तद्भूतं भविता नो भविष्यति। पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् // 22 यो जयेत्पाण्डवान्संख्ये पालिताशार्ङ्गधन्वना // शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि / यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः। . कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति / पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् // 36 . तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम // 23 पुरा किल सुराः सर्वे ऋषयश्च समागताः / / दुर्योधनेन संपृष्ट एतमर्थं पितामहः / पितामहमुपासेदुः पर्वते गन्धमादने // 37. दृष्ट्वा भ्रातृरणे सर्वान्निर्जितान्सुमहारथान् // 24 मध्ये तेषां समासीनः प्रजापतिरपश्यत / शोकसंमूढहृदयो निशाकाले स्म कौरवः / / विमानं जाज्वलद्धासा स्थितं प्रवरमम्बरे // 38 पितामहं महाप्राज्ञं विनयेनोपगम्य ह / ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् / यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर / / 25 नमश्चकार हृष्टात्मा परमं परमेश्वरम् // 39 / दुर्योधन उवाच। ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् / .. त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च। स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् // 40 कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः // | यथावञ्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः। .. - 1231 -