________________ 7. 48. 25 ] महाभारते [7. 48. 48 खङ्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव // 25 अपयाता महाराज ग्लानिं प्राप्ता विचेतसः // 49 चापैश्च विशिखैश्छिन्नैः शक्त्यष्टिप्रासकम्पनैः / ततो निशाया दिवसस्य चाशिवः विविधैरायुधैश्चान्यैः संवृता भूरशोभत / / 26 शिवारुतः संधिरवर्तताद्भुतः / वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः / कुशेशयापीडनिभे दिवाकरे सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः // 27 विलम्बमानेऽस्तमुपेत्य पर्वतम् / / 41 साङ्कशैः समहामात्रैः सवर्मायुधकेतुभिः / वरासिशक्त्यृष्टिवरूथचर्मणां पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः // 28 विभूषणानां च समाक्षिपन्प्रभाम् / पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः / दिवं च भूमिं च समानयन्निव हदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः // 29 प्रियां तनुं भानुरुपैति पावकम् // 42 पदातिसंधैश्च हतैर्विविधायुधभूषणैः / महाभ्रकूटाचलशृङ्गसंनिभैभीरूणां त्रासजननी घोररूपाभवन्मही // 30 गंजैरनेकैरिव वज्रपातितैः / तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् / / सवैजयन्त्यङ्कशवर्मयन्तृभितावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा // 31 निपातितैर्निष्टनतीव गौश्चिता / / 43 अभिमन्यौ हते राजशिशुकेऽप्राप्तयौवने / हतेश्वरैश्चूर्णितपत्त्युपस्करैसंप्राद्रवञ्चमूः सर्वा धर्मराजस्य पश्यतः // 32 __ हताश्वसूतैर्विपताककेतुभिः / दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते / महारथैर्भूः शुशुभे विचूर्णितैः अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् // 33 पुरैरिवामित्रहतैनराधिप // 44 स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः / रथाश्ववृन्दैः सहसादिभिर्हतैः संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून // 34 प्रविद्धभाण्डाभरणैः पृथग्विधैः / इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः / निरस्तजिह्वादशनात्रलोचनैधर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् // 35 - र्धरा बभौ घोरविरूपदर्शना // 45 युद्धे ह्याशीविषाकारानराजपुत्रारणे बहून् / प्रविद्धवर्माभरणां वरायुधा पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात् // 36 विपन्नहस्त्यश्वरथानुगा नराः। हत्वा दशसहस्राणि कौसल्यं च महारथम् / महार्हशय्यास्तरणोचिताः सदा कृष्णार्जुनसमः कार्णिः शक्रसद्म गतो ध्रुवम् // 37 क्षितावनाथा इव शेरते हताः // 46 रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः / अतीव हृष्टाः श्वसृगालवायसा अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत् // 38 बडाः सुपर्णाश्च वृकास्तरक्षवः / वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः / वयांस्यसृक्पान्यथ रक्षसां गणाः निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः // 39 ___पिशाचसंघाश्च सुदारुणा रणे // 47 निरीक्षमाणास्तु वयं परे चायोधनं शनैः। त्वचो विनिर्भिद्य पिबन्वसामसृ- . - 1404 -