________________ 7. 60. 5] द्रोणपर्व [7. 60. 34 दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् / / 5 स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः / ततस्तत्कथयामास यथादृष्टं धनंजयः। सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी॥२० आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् // 6 सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा। ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः / सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये // 21 नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् // 7 ततो वादिनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः। अनुज्ञातास्ततः सर्वे सुहृदो धर्मसनुना। प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः // 22 त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः // 8 सजयाशीः सपुण्याहः सूतमागधनिस्वनः। अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः / / युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् // 23 हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् // 9 तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः / रथेनैकेन दुर्धर्षों युयुधानजनार्दनौ / ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् // 24 जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् // 10 प्रादुरासन्निमित्तानि विजयाय बहूनि च / तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् / पाण्डवानां त्वदीयानां विपरीतानि मारिष // 25 रथं रथवरस्याजी वानरर्षभलक्षणम् / / 11 दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् / स मेघसमनिर्घोषस्तप्तकाश्चनसप्रभः / युयुधानं महेष्वासमिदं वचनमब्रवीत् // 26 बभौ रथवरः क्लप्तः शिशुर्दिवसकृद्यथा // 12 युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः / ततः पुरुषशार्दूलः सज्जः सजं पुरःसरः / यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव // 27 कृताहिकाय पार्थाय न्यवेदयत तं रथम् // 13 सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः / तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् / यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते // 28 बाणबाणासनी वाहं प्रदक्षिणमवर्तत // 14 यथा परमकं कृत्यं सैन्धवस्य वधे मम / ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः / तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे // 29 स्तूयमानो जयाशीर्भिरारुरोह महारथम् // 15 स त्वमद्य महाबाहो राजानं परिपालय / जैत्रैः सांग्रामिकैर्मत्रैः पूर्वमेव रथोत्तमम् / यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा // 30 अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा // 16 त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे / स रथे रथिनां श्रेष्ठः काञ्चने काश्चनावृतः / शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ // 31 विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः // 17 मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत / अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ / राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया॥३२ शर्यातेर्यज्ञमायान्तं यथेन्द्र देवमश्विनौ // 18 न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः / अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः / किंचिद्वयापद्यते तत्र यत्राहमपि च ध्रुवम् // 33 मातलिसिवस्येव वृत्रं हन्तुं प्रयास्यतः // 19 एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा। . . -1423 -