________________ 6.54. 14] भीष्मपर्व [6. 54.42 तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् / यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत। : अतीत्य पितरं युद्धे ययुध्यत भारत // 14 तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः // 28 भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम् / तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः / हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः // 15 अन्योन्यस्पर्धया राजलज्जयान्येऽवतस्थिरे // 29 ततो दुर्योधनो राजा प्रहारवरमोहितः। पुनरावर्ततां तेषां वेग आसीद्विशां पते / निषसाद रथोपस्थे कश्मलं च जगाम ह // 16 पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति // 30 तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः / संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः / अपोवाह रणाद्राजस्ततः सैन्यमभिद्यत // 17 / अब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः // 31 ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः / पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत। . निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः // 18 / नानुरूपमहं मन्ये त्वयि जीवति कौरव // 32 : पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः / द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुदृज्जने / द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः / कृपे चैव महेष्वासे द्रवतीयं वरूथिनी / / 33 / जन्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः // 19 न पाण्डवाः प्रतिबलास्तव राजन्कथंचन / द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे। तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च // 34 नाशक्नुतां वारयितुं भीष्मद्रोणी महारथौ / 20 अनुप्राह्याः पाण्डुसुता नूनं तव पितामह / वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते / यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् // 35 विद्रवत्येव तत्सैन्यं पश्यतोोणभीष्मयोः // 21 सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे / ततो रथसहस्रेषु विद्रवत्सु ततस्ततः / न योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी // तावास्थितावेकरथं सौभद्रशिनिपुंगवी / श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च / / सौंबली समरे सेनां शातयेतां समन्ततः // 22 कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि // 37 शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौ / यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे। . अमावास्यां गतौ यद्वत्सोमसूर्यो नभस्तले // 23 विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ // 38 : अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते। एतच्छ्रुत्वा वचो भीष्मः प्रहसन्यै मुहुर्मुहुः / / .ववर्ष शरवर्षेण धाराभिरिव तोयदः // 24 / अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी // 39 : वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे। बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः। दुद्राव कौरवं सैन्यं विषादभयकम्पितम् // 25 अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः // 40 द्रवतस्तान्समालोक्य भीष्मद्रोणो महारथौ। यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम। / न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ // 26 करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः // 41 ततो दुर्योधनो राजा समाश्वस्य विशां पते। _ अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः। : न्यवर्तयत तरसैन्यं द्रवमाणं समन्ततः // 27 मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः // 42 - 1213 -