________________ 6. 54. 43] महाभारते [6. 55. 25 एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर / प्रावर्तत महावेगा नदी रुधिरवाहिनी / दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जनिरे भृशम् // मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा // 11 पाण्डवापि ततो राजश्रुत्वा तं निनदं महत् / वराश्वनरनागानां शरीरप्रभवा तदा / दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् // 44 परलोकार्णवमुखी गृध्रगोमायुमोदिनी // 12 इति श्रीमहाभारते भीष्मपर्वणि न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप / चतुःपञ्चाशोऽध्यायः॥ 54 // यथा तव सुतानां च पाण्डवानां च भारत // 13 नासीद्रथपथस्तत्र योधैर्युधि निपातितैः / धृतराष्ट्र उवाच। गजैश्च पतितै लैर्गिरिशृङ्गैरिवावृतम् // 14 प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे। विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष / क्रोधितो मम पुत्रेण दुःखितेन विशेषतः // 1 शुशुभे तद्रणस्थानं शरदीव नभस्तलम् / / 15 भीष्मः किमकरोत्तत्र पाण्डवेयेषु संजय / विनिर्भिन्नाः शरैः केचिद् अन्तपीडाविकर्षिणः / पितामहे वा पाश्चालास्तन्ममाचक्ष्व संजय // 2 अभीताः समरे शत्रूनभ्यधावन्त दंशिताः // 16 संजय उवाच। तात भ्रातः सखे बन्धो वयस्य मम मातुल / गतपूर्वाह्नभूयिष्ठे तस्मिन्नहनि भारत। मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे // 17 जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु // 3 आधावाभ्येहि मा गच्छ किं भीतोऽसि क यास्यसि। सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव / स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः॥१८ अभ्ययाजवनैरश्वैः पाण्डवानामनीकिनीम् / तत्र भीष्मः शांतनवो नित्यं मण्डलकार्मुकः / महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः // 4 मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव // 19 प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् / . शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः। अस्माकं पाण्डवैः सार्धमनयात्तव भारत // 5 जघान पाण्डवरथानादिश्यादिश्य भारत // 20 धनुषां कूजतां तत्र तलानां चाभिहन्यताम् / स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् / महान्समभवच्छब्दो गिरीणामिव दीर्यताम् // 6 अलातचक्रवद्राजस्तत्र तत्र स्म दृश्यते // 21 तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव / तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा / स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः // 7 अनेकशतसाहस्रं समपश्यन्त लाघवात् / / 22 काश्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च / मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे / शिलानामिव शैलेषु पतितानामभूत्स्वनः // 8 पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः // 23 पतितान्युत्तमाङ्गानि बाहवश्व विभूषिताः / / उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो / व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः // 9 / एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत // 24 हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः। न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् / प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः // 10 विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् // 25 - 1214 -