________________ 7. 148. 6] महाभारते [7. 148. 34 धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः / अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् // 20 गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् // 6 पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् / विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः / निशीथे दारुणे काले तपन्तमिव भास्करम् // 21 ततो युधिष्ठिरानीकं पद्भयामेवान्ववर्तत / कर्णसायकनुन्नानां क्रोशतामेष निस्वनः / आरुरोह रथं चापि सहदेवस्य मारिष // 7 अनिशं श्रूयते पार्थ त्वद्वन्धूनामनाथवत् // 22 कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् / यथा विसृजतश्चास्य संदधानस्य चाशुगान् / शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः // 8 पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् // 23 लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् / यदत्रानन्तरं कार्य प्राप्तकालं प्रपश्यसि / अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् // 9 कर्णस्य वधसंयुक्तं तत्कुरुष्व धनंजय // 24 सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः / एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् / ' संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी // 10 भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् // 25 पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले / / एवं गते प्राप्तकालं कर्णानीके पुनः पुनः / रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः // 11 भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी // 26 धावमानस्य योधस्य क्षुरप्रैः स महामृधे / द्रोणसायकनुन्नानां भग्नानां मधुसूदन / बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् // 12 कर्णेन त्रास्यमानानामवस्थानं न विद्यते // 27 : ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते / पश्यामि च तथा कर्णं विचरन्तमभीतवत् / वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष // 13 द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः // 28 नाज्ञासिषुर्धावमाना बहवश्च महारथाः / नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि / संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे // 14 | प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः // 29 ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह।। स भवानत्र यात्वाशु यत्र कर्णो महारथः / तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे // 15 अहमेनं वधिष्यामि मां वैष मधुसूदन // 30 अपि खं समरे योधं धावमानं विचेतसः। . वासुदेव उवाच / कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते // 16 / पश्यामि कणं कौन्तेय देवराजमिवाहवे। तान्यनीकानि भग्नानि द्रवमाणानि भारत। विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् // 31 अभ्यद्रवद्रुतं कर्णः पृष्ठतो विकिरशरान् // 17 नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनंजय / अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः। ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् // 32 नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना // 18 न तु तावदहं मन्ये प्राप्तकालं तवानघ / कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः / समागमं महाबाहो सूतपुत्रेण संयुगे // 33 द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः॥१९ / दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी। ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्। / त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च // 34 - 1578 - समा