________________ 7. 11. 18 ] द्रोणपर्व [7. 12. 12 12 सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति / सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम // 31 अतो न वधमिच्छामि धर्मराजस्य कर्हि चित् // 18 इति श्रीमहाभारते द्रोणपर्वणि तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् / एकादशोऽध्यायः // 11 // तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् // द्रोण उवाच / संजय उवाच / न चेयुधिष्ठिरं वीर पालयेदर्जुनो युधि / ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् / मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः // 20 सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह // 1 न हि पार्थो रणे शक्यः सेन्ट्रैर्देवासुरैरपि / तत्तु सर्वं यथा वृत्तं धर्मराजेन भारत / प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् // 21 . आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् // 2 असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि / ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः / तरुणः कीर्तियुक्तश्च एकायनगतश्च सः // 22 अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः // 3 अत्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् / श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् / अमर्षितश्च ते राजेस्तेन नामर्षयाम्यहम् // 23 यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् // 4 स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते / सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन / अपनीते ततः पार्थे धर्मराजो जितस्त्वया // 24 तच्चान्तरममोघेषौ त्वयि तेन समाहितम् // 5 ग्रहणं चेजयं तस्य मन्यसे पुरुषर्षभ / स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् / एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति // 25 यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् // 6 अहं गृहीत्वा राजानं सत्यधर्मपरायणम् / अर्जुन उवाच। आनयिष्यामि ते राजन्वशमद्य न संशयः // 26 यथा मे न वधः कार्य आचार्यस्य कथंचन / यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः / तथा तव परित्यागो न मे राजश्चिकीर्षितः // 7 अपनीते नरव्याघ्र कुन्तीपुत्रे धनंजये // 27 अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि। प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन // 8 फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः / त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति / ग्रहीतुं समरे शक्यः सेन्ट्रैरपि सुरासुरैः // 28 न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन // 9 संजय उवाच। प्रपतेझ्यौः सनक्षत्रा पृथिवी शकलीभवेत् / सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे। न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् // 10 गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः // 29 यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् / पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः / / देवैर्वा सहितो दैत्यैनं त्वां प्राप्स्यत्यसौ मृधे // 11 ततः प्रतिज्ञास्थैर्यार्थं स मत्रो बहुलीकृतः // 30 मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि / ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् / द्रोणादत्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि // 12 म. भा. 170 -_1353 -