________________ 7. 97. 46] द्रोणपर्व [7. 98. 18 यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय // 46 | एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे॥ 4 पाषाणयोधिभिर्नूनं युयुधानः समागतः / न जानीषे पुरा त्वं तु गृह्णनक्षान्दुरोदरे / तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः // 47 / शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः // 5 विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च / अप्रियाणां च वचनं पाण्डवेषु विशेषतः। न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् // 48 द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा / / 6 इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः / क ते मानश्च दर्पश्च क च तद्वीर गर्जितम् / प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् / / 49 आशीविषसमान्पार्थान्कोपयित्वा क यास्यसि // 7 आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः / शोच्येयं भारती सेना राजा चैव सुयोधनः / पश्य योधारणे भिन्नान्धावमानांस्ततस्ततः / / 50 यस्य त्वं कर्कशो भ्राता पलायनपरायणः // 8 एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह / ननु नाम त्वया वीर दीर्यमाणा भयार्दिता। त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः // 51 स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी / अत्र कार्य समाधत्स्व प्राप्तकालमरिंदम। स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् // 9 स्थाने वा गमने वापि दूरं यातश्च सात्यकिः / / 52 विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन / तथैवं वदतस्तस्य भारद्वाजस्य मारिष / कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये॥ प्रत्यदृश्यत शैनेयो निघ्नन्बहविधारथान / / 53 एकेन सात्वतेनाद्य युध्यमानस्य चानघ / ते वध्यमानाः समरे युयुधानेन तावकाः / पलायने तव मतिः संग्रामाद्धि प्रवर्तते // 11 युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः // 54 यदा गाण्डीवधन्वानं भीमसेनं च कौरव / यैस्तु दुःशासनः सार्धं रथैः पूर्व न्यवर्तत / यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि // ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति // 55 युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् / इति श्रीमहाभारते द्रोणपर्वणि न तुल्याः सात्यकिशरा येषां भीतः पलायसे॥१३ सप्तनवतितमोऽध्यायः // 97 // यदि तावत्कृता बुद्धिः पलायनपरायणा / पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् // 14 संजय उवाच। यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः / दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् / 'नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः // 15 भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् // 1 यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे / दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः / नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः // 16 कञ्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः // 2 यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः / राजपुत्रो भवानत्र राजभ्राता महारथः / कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः // 17 किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि / / 3 यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् / स्वयं वैरं महत्कृत्वा पाश्चालैः पाण्डवैः सह / सोदरांस्ते न मृद्गाति तावत्संशाम्य पाण्डवैः // 18 -1487 - सजय