________________ 5. 15. 26 ] उद्योगपर्व [5. 16. 17 बृहस्पतिर्महातेजा देवराजोपलब्धये // 26 प्राप्ते काले पचसि पुनः समिद्धः। तस्माच्च भगवान्देवः स्वयमेव हुताशनः / सर्वस्यास्य भुवनस्य प्रसूतिस्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत // 27 ____ स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा // 5 / स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च / त्वामने जलदानाहुर्विद्युतश्च त्वमेव हि / पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः / दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः // 6 निमेषान्तरमात्रेण बृहस्पतिमुपागमत् // 28 त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् / - अग्निरुवाच / न तेऽस्त्यविदितं किंचित्रिषु लोकेषु पावक / / 7. बृहस्पते न पश्यामि देवराजमहं क्वचित् / स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः।। आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् / अहं त्वां वर्धयिष्यामि ब्राझैमत्रैः सनातनैः // 8 न मे तत्र गतिब्रह्मन्किमन्यत्करवाणि ते // 29 शल्य उवाच / शल्य उवाच / एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः / / तमब्रवीदेवगुरुरपो विश महाद्युते // 30 बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् / अग्निरुवाच। दर्शयिष्यामि ते शक्रं सत्यमेतद्भवीमि ते // 9 नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति / प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः / शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते // 31 आजगाम सरस्तच्च गूढो यत्र शतक्रतुः // 10 अन्योऽनिर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् / अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ / तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति // 32 अन्वपश्यत्स देवेन्द्र बिसमध्यगतं स्थितम् // 11 इति श्रीमहाभारते उद्योगपर्वणि आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः / . पञ्चदशोऽध्यायः // 15 // अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् // 12 गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः / बृहस्पतिरुवाच / पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् // 13 त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् / महासुरो हतः शक्र नमुचिर्दारुणस्त्वया। त्वमन्तः सर्वभूतानां गूढश्वरसि साक्षिवत् // 1 शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ // 14 त्वामाहुरेकं कवयस्त्वामाहुत्रिविधं पुनः / शतक्रतो विवर्धस्व सर्वाशत्रून्निषूदय। त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्भुताशन // 2 उत्तिष्ठ वज्रिन्संपश्य देवर्षीश्च समागतान् // 15 कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् / महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो / गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् // 3 अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् / त्वमेवाने हव्यवाहस्त्वमेव परमं हविः / त्वया वृत्रो हतः पूर्वं देवराज जगत्पते // 16 यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे // 4 त्वं सर्वभूतेषु वरेण्य ईड्य• सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह स्त्वया समं विद्यते नेह भूतम् / . -895