________________ 8. 114. 100 ] भीष्मपर्व [6. 115. 18 इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः // 100 115 एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि / धृतराष्ट्र उवाच / पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे // 101 कथमासंस्तदा योधा हीना भीष्मेण संजय। तस्मिन्हते महासत्त्वे भरतानाममध्यमे / बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा // 1 न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ / तदैव निहतान्मन्ये कुरुनन्यांश्च पार्थिवान् / संमोहश्चैव तुमुलः कुरूणामभवत्तदा // 102 / / न प्राहरद्यदा भीष्मो घृणित्वाद्रुपदात्मजे // 2 नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः / ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति / विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः // 103 यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः // 3 दध्युश्चैव महाराज न युद्धे दधिरे मनः / अश्मसारमयं नूनं हृदयं मम संजय / उरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् / / 104 श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते // 4 अवध्ये शंतनोः पुत्रे हते भीष्मे महौजसि। पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे / अभावः सुमहान्राजन्कुरूनागादतन्द्रितः // 105 न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा // 5 यदद्य निहतेनाजी भीष्मेण जयमिच्छता / हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः / कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना // चेष्टितं नरसिंहेन तन्मे कथय संजय // 6 संजय उवाच / पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् / सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् / सर्वे दध्मुर्महाशङ्खाशूराः परिघबाहवः / पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः // 7 सोमकाश्च सपश्चालाः प्राहृष्यन्त जनेश्वर // 107 स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा / ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः / भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले // 8 आस्फोटयामास भृशं भीमसेनो ननर्त च // 108 हा हेति तुमुलः शब्दो भूतानां समपद्यत / सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते / सीमावृक्षे निपतिते कुरूणां समितिक्षये // 9 संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः॥१०९ उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् / प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे / भीष्मं शांतनवं दृष्ट्वा विशीर्णकवचध्वजम् / क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् // कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते // 10 ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् / खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा। भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे // 111 ररास पृथिवी चैव भीष्मे शांतनवे हते // 11 महोपनिषदं चैव योगमास्थाय वीर्यवान् / अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः / जपशांतनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् // इत्यभाषन्त भूतानि शयानं भरतर्षभम् // 12 इति श्रीमहाभारते भीष्मपर्वणि अयं पितरमाज्ञाय कामात शंतनुं पुरा / चतुर्दशाधिकशततमोऽध्यायः // 114 // ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः // 13 म. भा. 167 - 1329 -