________________ 5. 163. 2] महाभारते [5. 164.7 एतस्य रथसिंहस्य तवार्थे राजसत्तम / दण्डधारो महाराज रथ एको नरर्षभः / पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि // 2 योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः // 17 एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् / बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः / काम्बोजानां महाराज शलभानामिवायतिः // 3 रथो मम मतस्तात दृढवेगपराक्रमः // 18 नीलो माहिष्मतीवासी नीलवर्मधरस्तव / एष योत्स्यति संग्रामे स्वां चमू संप्रहर्षयन् / रथवंशेन शत्रूणां कदनं वै करिष्यति // 4 उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः // 19 कृतवैरः पुरा चैव सहदेवेन पार्थिवः / कृपः शारद्वतो राजरथयूथपयूथपः। योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम / 5 प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपुंस्तव // 20 विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ / गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः / कृतिनौ समरे तात दृढवीर्यपराक्रमौ // 6 कार्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् // 21 एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः / एष सेनां बहुविधां विविधायुधकार्मुकाम् / गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः // 7 अग्निवत्समरे तात चरिष्यति विमर्दयन् // 22 युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ / इति श्रीमहाभारते उद्योगपर्वणि यूथमध्ये महाराज विचरन्तौ कृतान्तवत् // 8 ___ त्रिषष्टयधिकशततमोऽध्यायः // 163 // त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम / कृतवैराश्च पार्थेन विराटनगरे तदा // 9 भीष्म उवाच। मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् / शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप / गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् // प्रसज्य पाण्डवैरै योत्स्यते नात्र संशयः // 1 ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् / एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः / एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् // 11 विकृतायुधभूयिष्ठा वायुवेगसमा जवे // 2 व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह। द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् / दिशो विजयता राजश्वेतवाहेन भारत // 12 समरे चित्रयोधी च दृढास्त्रश्च महारथः // 3 . ते हनिष्यन्ति पार्थानां समासाद्य महारथान् / एतस्य हि महाराज यथा गाण्डीवधन्वनः / परान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः // 13 शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः // 4 लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च / नैष शक्यो मया वीरः संख्यातुं रथसत्तमः। उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ // 14 निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः // 5 तरुणौ सुकुमारौ च राजपुत्रौ तरखिनौ / क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिना। युद्धानां च विशेषज्ञा प्रणेतारौ च सर्वशः // 15 द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः // 6 रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ / दोषस्त्वस्य महानेको येनैष भरतर्षभ। ... क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः // 16 / न मे रथो नातिरथो मतः पार्थिवसत्तम // 7 . -1092 -