________________ 5. 21. 2] उद्योगपर्व [5. 22.4 22 दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः // 2 न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् / दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनन्दनाः / ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् // 17 दिष्टया न युद्धमनसः सह दामोदरेण ते // 3 वैशंपायन उवाच / भवता सत्यमुक्तं च सर्वमेतन्न संशयः / धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च / अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः॥४ अवभय॑ च राधेयमिदं वचनमब्रवीत् // 18 असंशयं क्लेशितास्ते वने चेह च पाण्डवाः / अस्मद्धितमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् / प्राप्ताश्च धर्मतः सर्व पितुर्धनमसंशयम् // 5 पाण्डवानां हितं चैव सर्वस्य जगतस्तथा // 19 किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः / चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम् / को हि पाण्डुसुतं युद्धे विषहेत धनंजयम् // 6 स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् // 20 अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः / स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् / त्रयाणामपि लोकानां समर्थ इति मे मतिः // 7 सभामध्ये समाहूय संजयं वाक्यमब्रवीत् // 21 मीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान् / इति श्रीमहाभारते उद्योगपर्वणि दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् // 8 एकविंशोऽध्यायः // 21 // न तन्न विदितं ब्रह्मल्लोके भूतेन केनचित् / ॥समाप्तमुद्योगपर्व पुनरुक्तेन किं तेन भाषितेन पुनः पुनः // 9 दुर्योधनार्थे शकुनि ते निर्जितवान्पुरा / धृतराष्ट्र उवाच / समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः // 10 प्राप्तानाहुः संजय पाण्डुपुत्रान तं समयमादृत्य राज्यमिच्छति पैतृकम् / नुपप्लव्ये तान्विजानीहि गत्वा / बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः // 11 अजातशत्रु च सभाजयेथा दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः / दिष्टयानघ ग्राममुपस्थितस्त्वम् // 1 धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च // 12 सर्वान्वदेः संजय स्वस्तिमन्तः यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः। कृच्छ्रे वासमतदर्हा निरुष्य। यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः // 13 तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः / मिथ्योपेतानामुपकारिणां सताम् // 2 अधार्मिकामिमा बुद्धिं कुर्युर्मौद्धि केवलम् // 14 नाहं कचित्संजय पाण्डवानां अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः / मिथ्यावृत्तिं कांचन जात्वपश्यम् / आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम // 15 सवां श्रियं ह्यात्मवीर्येण लब्ध्वा ____ भीष्म उवाच / __ पर्याकार्षः पाण्डवा मह्यमेव // 3 किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि / दोषं ह्येषां नाधिगच्छे परीक्षएक एव यदा पार्थः षड्थाञ्जितवान्युधि // 16 / नित्यं कंचियेन गर्हेय पार्थान् / - 901 -