________________ 5. 19. 29 ] महाभारते [5. 21.2 तथा रोहितकारण्यं मरुभूमिश्च केवला // 29 अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः॥१० अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत / तथा विराटनगरे योन्यन्तरगतैरिव / वारणा वाटधानं च यामुनश्चैव पर्वतः // 30 प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः // 11 एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् / | ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम् / बभूव कौरवेयाणां बलेन सुसमाकुलः // 31 सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुंगवाः // 12 तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः।। तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च / यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति // 32 / अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृजनाः // 13 इति श्रीमहाभारते उद्योगपर्वणि न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह। . एकोनविंशोऽध्यायः // 19 // अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् // 14 20 यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति / वैशंपायन उवाच / स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते // 15 स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः / अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य संगताः / सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च // 1 युयुत्समानाः कुंरुभिः प्रतीक्षन्तेऽस्य शासनम्॥१६ सर्व कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम् / अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः / सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह // 2 सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ // 17 सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः / एकादशैताः पृतना एकतश्च समागताः। वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति // 3 एकतश्च महाबाहुर्बहुरूपो धनंजयः // 18 धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ / यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते। तयोः समानं द्रविणं पैतृकं नात्र संशयः // 4 / एवमेव महाबाहुर्वासुदेवो महाद्युतिः // 19 धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु / बहुलत्वं च सेनानां विक्रमं च किरीटिनः / पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु // 5 बुद्धिमत्तां च कृष्णस्य बुद्धवा युध्येत को नरः // 20 एवं गते पाण्डवेयैर्विदितं वः पुरा यथा। ते भवन्तो यथाधर्मं यथासमयमेव च / न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् // 6 प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् // 21 प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः / इति श्रीमहाभारते उद्योगपर्वणि शेषवन्तो न शकिता नयितुं यमसादनम् // 7 विंशोऽध्यायः // 20 // पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः / 21 छद्मनापहृतं क्षुदैर्धार्तराष्ट्रः ससौबलैः // 8 वैशंपायन उवाच। तदप्यनुमतं कर्म तथायुक्तमनेन वै।। तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः / वासिताश्च महारण्ये वर्षाणीह त्रयोदश // 9 संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् // 1 सभायां क्लेशितैर्वीरैः सहभायैस्तथा भृशम् / दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः / -900 -