________________ 5. 12. 1] उद्योगपर्व . [5. 12. 25 अब्रुवन्देवराजानं नहुषं घोरदर्शनम् // 1 शरणागतास्मि ते ब्रह्मस्त्राहि मां महतो भयात् // 15 देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो। बृहस्पतिरुवाच / त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् // 2 शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम् / जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः / धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते // 16 परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर // 3 नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः / निवर्तय मनः पापात्परदाराभिमर्शनात् / / श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् // 17 देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय // 4 नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः / एवमुक्तो न जग्राह तद्वचः काममोहितः / अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् // 18 अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः // 5 न तस्य बीजं रोहति बीजकाले अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी / ___ न चास्य वर्ष वर्षति वर्षकाले / जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः // 6 भीतं प्रपन्नं प्रददाति शत्रवे बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा / __ न सोऽन्तरं लभते त्राणमिच्छन् // 19 वैधाण्युपधाश्चैव स वः किं न निवारितः // 7 मोघमन्नं विन्दति चाप्यचेताः उपतिष्ठतु मां देवी एतदस्या हितं परम् / स्वर्गाल्लोकाशश्यति नष्टचेष्टः। युष्माकं च सदा देवाः शिवमेवं भविष्यति // 8 भीतं प्रपन्नं प्रददाति यो वै देवा ऊचुः। न तस्य हव्यं प्रतिगृह्णन्ति देवाः // 20 इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते / प्रमीयते चास्य प्रजा ह्यकाले जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर // 9 सदा विवासं पितरोऽस्य कुर्वते / शल्य उवाच / भीतं प्रपन्नं प्रददाति शत्रवे इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत / सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् // 21 जग्मुर्वृहस्पतिं वक्तुमिन्द्राणी चाशुभं वचः // 10 एतदेवं विजानन्वै न दास्यामि शचीमिमाम् / जानीमः शरणं प्राप्तामिन्द्राणी तव वेश्मनि / / इन्द्राणी विश्रुतां लोके शक्रस्य महिषीं प्रियाम् // 22 दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम // 11 अस्या हितं भवेद्यच्च मम चापि हितं भवेत् / ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते / / क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् // 23 प्रसादयन्ति चन्द्राणी नहुषाय प्रदीयताम् // 12 शल्य उवाच / इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः / / अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् / वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी // 13 | कथं सुनीतं तु भवेन्मत्रयस्व बृहस्पते // 24 एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम् / बृहस्पतिरुवाच / उवाच रुदती दीना बृहस्पतिमिदं वचः // 14 नहुषं याचतां देवी किंचित्कालान्तरं शुभा। नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम् / इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति // 25 -891 -