________________ 7. 50. 51] महाभारते [7. 50. 80 उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति // / स च वीरान्रणे हत्या राजपुत्रान्महाबलान् / नूनं स पतितः शेते धरण्यां रुधिरोक्षितः / वीरैराकाङ्कितं मृत्युं संप्राप्तोऽभिमुखो रणे // 66 शोभयन्मेदिनीं गात्रैरादित्य इव पातितः // 52 मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः / रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति / धर्मकृद्भिः कृतोः धर्मः क्षत्रियाणां रणे क्षयः // 67 सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती। इमे ते भ्रातरः सर्वे दीना भरतसत्तम / द्रौपदी चैव दुःखाते ते च वक्ष्यामि किं न्वहम् / / त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव // 68 वज्रसारमयं नूनं हृदयं यन्न यास्यति / एतांस्त्वं वचसा साम्ना समाश्वासय मानद / सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् / / 54 विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि // 69 हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः / एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा / युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् / / 55 ततोऽब्रवीत्तदा भ्राहृन्सर्वान्पार्थः सगद्गदान् // 70 अशक्नुवन्तो वीभत्सुं बालं हत्वा महारथाः / स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः / किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् // 56 अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा // 71 किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मधे। सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया / सिंहवन्नदत प्रीताः शोककाल उपस्थिते / / 57 संग्रामे सानुबन्धास्तान्मम पुत्रस्य वैरिणः // 72 आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः / कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् / अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्विरम् / / 58 सौभद्रो निधनं गच्छेद्वनिणापि समागतः // 73 इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः / यद्येवमहमज्ञास्यमशक्ता रक्षणे मम / अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः // 59 पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः / / 74 किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम / कथं च वो रथस्थानां शरवर्षाणि मुश्चताम् / अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् // 60 नीतोऽभिमन्युनिधनं कद कृत्य वः परैः // 75 निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् / अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः / मैवमित्यब्रवीत्कृष्णस्तीत्रशोकसमन्वितम् // 61 यत्राभिमन्युः समरे पश्यतां वो निपातितः // 76 सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् / आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् / क्षत्रियाणां विशेषेण येषां युद्धेन जीविका // 62 युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान / / 77 एषा वै युध्यमानानां शूराणामनिवर्तिनाम् / आहो स्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः / / विहिता धर्मशास्त्रागतिर्गतिमतां वर // 63 वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् // 78 ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् / एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् / गतः पुण्यकृतां लोकानभिमन्युन संशयः // 64 न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम्॥ 79 एतच्च सर्ववीराणां काङ्कितं भरतर्षभ / तमन्तकमिव ऋद्धं निःश्वसन्तं मुहर्मुहुः / संग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद // 65 / पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा // 80 - 1408