________________ 7. 50. 22] द्रोणपर्व [7. 50. 51 भित्त्वानीकं महेष्वासः परेषां बहुशो युधि। . नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे // 36 कञ्चिन्न निहतः शेते सौभद्रः परवीरहा // 22 सुकुमारः सदा वीरो महाशियनोचितः / लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु / भूमावनाथवच्छेते नूनं नाथवतां वरः // 37 उपेन्द्रसदृशं ब्रूत कथमायोधने हतः // 23 शयानं समुपासन्ति यं पुरा परमस्त्रियः / ... सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् / तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः // 38 सदा मम प्रियं व्रत कथमायोधने हतः // 24 यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः। . वार्ष्णेयीदयितं शूरं मया सततलालितम् / बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः // 39 अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः // छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् / सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः / नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति // 40 विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः // 26 हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने / सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च / भाग्यहीनस्य कालेन यथा मे नीयसे बलात् // 41 यदि पुत्रं न पश्यामि यास्यामि यमसादनम् // 27 साद्य संयमनी नूनं सदा सुकृतिनां गतिः / मृदुकुश्चितकेशान्तं बालं बालमृगेक्षणम् / स्वभाभि सिता रम्या त्वयात्यर्थं विराजते॥४२ मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् // 28 नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः। स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा। शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् // 43 बाल्येऽप्यबालकाणं प्रियवाक्यममत्सरम् // 29 एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा / महोत्साहं महाबाहुं दीर्घराजीवलोचनम् / दुःखेन महताविष्टो युधिष्ठिरमपृच्छत // 44. भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् // 30 / कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन / कृतज्ञं ज्ञानसंपन्नं कृतास्त्रमनिवर्तिनम् / स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभः // 45 युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् / / 31 स नूनं बहुभिर्यत्तैयुध्यमानो नरर्षभैः / / स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् / असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् // 46 न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम। पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् / यदि पुत्रं न पश्यामि यास्यामि यमसादनम्॥३२ इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः // 47 सुललाटं सुकेशान्तं सुवक्षिदशनच्छदम् / अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च / अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे // 33 सुभद्रायां च संभूतो नैवं वक्तुमिहार्हति // 48 तश्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् / वज्रसारमयं नूनं हृदयं सुदृढं मम / अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे // 34 / अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते // 49 रूपं चाप्रतिरूपं तत्रिदशेष्वपि दुर्लभम् / कथं बाले महेष्वासे नृशंसा मर्मभेदिनः / अपश्यतोऽद्य वीरस्य का शान्तिहृदयस्य मे // 35 / स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपशरान् // 50 अभिवादनदक्षं तं पितृणां वचने रतम् / .. यो मां नित्यमदीनाल्मा प्रत्युद्गम्याभिनन्दति / -1407 -