________________ 5. 149. 21] महाभारते [5. 149. 47 गर्जन्निव महामेघो रथघोषेण वीर्यवान् / एष नो विजये मूलमेष तात विपर्यये / सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः // 21 अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे // 35 सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः / / एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता। . सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः // 22 यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः / सुभ्रः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः / ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते // 36 सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः // 23 ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् / अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः / रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् / जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः // 24 अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः // 37 धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् / वैशंपायन उवाच / वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव // 25 तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः / / यमदूतसमान्वेगे निपाते पावकोपमान् / अब्रवीत्पुण्डरीकाक्षो धनंजयमवेक्ष्य ह // 38 रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् / / 26 ममाप्येते महाराज भवद्भिर्य उदाहृताः / पुरुषं तं न पश्यामि यः सहेत महाव्रतम् / नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः / धृष्टद्युम्नमृते राजनिति मे धीयते मतिः // 27 सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् // 39 क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम / इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे। अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः // 28 किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् // 40 भीम उवाच / मयापि हि महाबाहो त्यत्प्रियार्थमरिंदम / वधार्थ यः समुत्पन्नः शिखण्डी द्रुपदात्मजः। कृतो यत्नो महांस्तत्र शमः स्यादिति भारत / वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः // 29 धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् // 41 यस्य संग्राममध्येषु दिव्यमस्त्रं विकुर्वतः / कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः / रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः // 30 / धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः।। 42 न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् / युज्यतां वाहिनी साधु वधसाध्या हि ते मताः / शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् // 31 न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम् // 43 द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् / / भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ / शिखण्डिनमृते वीरं स मे सेनापतिर्मतः // 32 युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् // 44 _ युधिष्ठिर उवाच / अभिमन्यु द्रौपदेयान्विराटद्रुपदावपि / सर्वस्य जगतस्तात सारासारं बलाबलम् / अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्हढविक्रमान् // 45 सर्व जानाति धर्मात्मा गतमेष्यच्च केशवः // 33 सारवद्वलमस्माकं दुष्प्रधर्ष दुरासदम् / यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः।। धार्तराष्ट्रबलं संख्ये वधिष्यति न संशयः // 46 कृतास्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा // 34 / एवमुक्ते तु कृष्णेन संप्रहृष्यन्नरोत्तमाः / - 1076 -