________________ 5. 132.6] उद्योगपर्व __ [5. 132. 35 तैः कृत्वा सह संघातं गिरिदुर्गालयांश्चर। अपारे भव नः पारमप्लवे भव नः प्लवः / काले व्यसनमाकान्नैवायमजरामरः // 6 कुरुष्व स्थानमस्थाने मृतान्संजीवयस्व नः // 21 संजयो नामतश्च त्वं न च पश्यामि तत्त्वयि / सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि / अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः // 7 अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे // 22 सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् / निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् / अयं प्राप्य महत्कृच्छ्रे पुनर्वृद्धिं गमिष्यति // 8 एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् / / 23 तस्य स्मरन्ती वचनमाशंसे विजयं तव / इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत / तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः॥९ माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् // 24 यस्य ह्याभिनिवृत्तौ भवन्त्याप्यायिताः परे / नाम विश्राव्य वा संख्ये शत्रूनाहूय दंशितान् / तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः // 10 सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् // 25 समृद्धिरसमृद्धि, पूर्वेषां मम संजय / यदैव लभते वीरः सुयुद्धेन महद्यशः / . एवं विद्वान्युद्धमना भव मा प्रत्युपाहर // 11 तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च // 26 नातः पापीयसी कांचिदवस्थां शम्बरोऽब्रवीत् / त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः / यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते // 12 अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः // 27 पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् / / राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा / दारिद्रयमिति यत्प्रोक्तं पर्यायमरणं हि तत् // 13 प्रलब्धस्य हि शत्रोः शेषं कुर्वन्ति साधवः // 28 अहं महाकुले जाता हृदाकादमिवागता / स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम। ईश्वरी सर्वकल्याणैर्भा परमपूजिता // 14 रुद्धमेकायने मत्वा पतोल्मुक इवारिषु // 29 महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् / जहि शत्रून्रणे राजन्स्वधर्ममनुपालय / पुरा' दृष्ट्वा सुहृद्धो मामपश्यत्सुदुर्गताम् // 15 मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन // 30 यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले / अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् / / न तदा जीवितेनार्थो भविता तब संजय // 16 | अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् // 31 दासकर्मकरान्भृत्यानाचार्यविक्पुरोहितान् / उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा / अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते // 17 मा च सैन्धवकन्यानामवसन्नो वशं गमः // 32 यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा / युवा रूपेण संपन्नो विद्ययाभिजनेन च। . श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे // 18 यस्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः / नेति चेद्ब्राह्मणान्यां दीर्यते हृदयं मम। वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् // 33 न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् // 19 / यदि त्वामनुपश्यामि परस्य प्रियवादिनम् / वयमाश्रयणीयाः स्म नाश्रितारः परस्य च। पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे // 34 सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् // 20 - नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः। - 1055 -