________________ 5. 132. 35] महाभारते [5. 133. 19 न त्वं परस्यानुधुरं तात जीवितुमर्हसि // 35 अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः // 7 अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् / तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः। . पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि // 36 धर्मार्थगुणयुक्तेन नेतरेण कथंचन / यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् / देवमानुषयुक्तेन सद्भिराचरितेन च // 8 . भयावृत्तिसमीक्षो वा न नमेदिह कस्यचित् // 37 यो ह्येवमविनीतेन रमते पुत्रनतृणा / उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् / अनुत्थानवता चापि मोघं तस्य प्रजाफलम् // 9 अप्यपर्वणि भज्येत न नमेदिह कस्यचित् // 38 अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च / मातङ्गो मत्त इव च परीयात्सुमहामनाः। सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः // 10 ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च संजय // 39 युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च। नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः / क्रूराय कर्मणे नित्यं प्रजानां परिपालने / . . ससहायोऽसहायो वा यावज्जीवं तथा भवेत्॥४० जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् // 11 इति श्रीमहाभारते उद्योगपर्वणि न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् / द्वात्रिंशदधिकशततमोऽध्यायः // 132 // यदमित्रान्वशे कृत्वा क्षत्रियः सुखमनुते / / 12 133 मन्युना दह्यमानेन पुरुषेण मनस्विना / पुत्र उवाच। * निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया // 13 कृष्णायसस्येव च ते संहत्य हृदयं कृतम् / आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै / मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे // 1 अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् // 14 अहो क्षत्रसमाचारो यत्र मामपरं यथा / इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति / ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् // 2 यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् // 15 किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया / प्रियाभावाच पुरुषो नैव प्राप्नोति शोभनम् / किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा // 3 ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् // 16 मातोवाच / सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् / पुत्र उवाच / तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम् // 4 नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः / कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् // 17 अस्मिंश्चेदागते काले कार्य न प्रतिपद्यसे / मातोवाच / असंभावितरूपस्त्वं सुनृशंसं करिष्यसि / / 5 अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि / तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय / चोद्यं मां चोदयस्येतद्भशं वै चोदयामि ते // 18 खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् / / 6 अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् / सद्भिर्विगर्हितं मागं त्यज मूर्खनिषेवितम् / अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते // 19 - 1056 -