________________ 5. 131. 21] महाभारते [5. 132.5 दाने तपसि शौर्ये च यस्य न प्रथितं यशः / पुत्र उवाच / विद्यायामर्थलाभे वा मातुरुच्चार एव सः // 21 किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया / श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा। किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा // 36 जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् // 22 मातोवाच / न त्वेव जाल्मी कापाली वृत्तिमेषितुमर्हसि। किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः।। नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् / / 23 ये त्वादृतात्मनां लोकाः सुहृदस्तान्त्रजन्तु नः // 37 यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् / भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् / लोकस्य समवज्ञातं निहीनाशनवाससम् // 24 कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः // 38 अहोलाभकरं दीनमल्पजीवनमल्पकम् / / अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा / नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते // 25 पर्जन्यमिव भूतानि देवा इव शंतक्रतुम् // .39 अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः / यमाजीवन्ति पुरुषं सर्वभूतानि संजय / सर्वकामरसैीनाः स्थानभ्रष्टा अकिंचनाः // 26 पक्कं द्रुममिवासाद्य तस्य जीवितमर्थवत् / / 40 अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् / यस्य शूरस्य विक्रान्तै रेधन्ते बान्धवाः सुखम् / कालिं पुत्रप्रवादेन संजय त्वामजीजनम् // 27 त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् // 41 निरमर्ष निरुत्साहं निर्वीर्यमरिनन्दनम् / स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः / मा स्म सीमन्तिनी काचिजनयेत्पुत्रमीदृशम् // 28 स लोके लभते कीर्तिं परत्र च शुभां गतिम् // 42 मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् / इति श्रीमहाभारते उद्योगपर्वणि ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् // 29 एकत्रिंशदधिकशततितमोऽध्यायः // 131 // एतावानेव पुरुषो यदमर्षी यदक्षमी / 132 क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् // 30 विदुरोवाच / संतोषो वै श्रियं हन्ति तथानुक्रोश एव च। अर्थतस्यामवस्थायां पौरुषं हातुमिच्छसि / अनुत्थानभये चोभे निरीहो नाश्ते महत् // 31 निहीनसेवितं मागं गमिष्यस्यचिरादिव // 1 एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना।। यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् / आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् // 32 क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः / / 2 पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते / अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च / तमाहुयर्थनामानं स्त्रीवद्य इह जीवति // 33 / नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् // 3 शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः / सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः / दिष्टभावं गतस्यापि विघसे मोदते प्रजा // 34 दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः // 4 य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् / सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः / अमात्यानामथो हर्षमादधात्यचिरेण सः // 35 अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् // 5 - 1054 -