________________ 6. 15. 16] महाभारते [6. 15. 45 प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् // 16 के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके / कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः / केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः // 31 कथं च नाजयद्भीष्मो द्रोणे जीवति संजय // 17 वामे चक्रे वर्तमानाः केऽनन्संजय सृञ्जयान् / कृपे संनिहिते तत्र भरद्वाजात्मजे तथा / समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् // 32 . भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः // 18 पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् / कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना। समूहे के परान्वीरान्प्रत्ययुध्यन्त संजय / / 33 भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः // 19 रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते। .' यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् / दुर्जयानामनीकानि नाजयस्तरसा युधि // 34 अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् // 20 / सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः। तं हतं समरे भीष्मं महारथबलोचितम् / कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः // 35 संजयाचक्ष्व मे वीरं येन शर्म न विद्महे // 21 / यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः / मामकाः के महेष्वासा नाजहुः संजयाच्युतम् / / तं निमग्नं नरव्याघ्र भीष्मं शंससि संजय // 36 दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् // 22 / यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः / .. यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः / न पाण्डवानगणयत्कथं स निहतः परैः // 37 कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम् // 23 यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः। : मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् / / काश्रितो दानवान्नद्भिः पिता मम महाव्रतः॥ 38 धनुर्वादमहाशब्दो महामेघ इवोन्नतः / / 24 यस्मिञ्जाते महावीर्ये शंतनुर्लोकशंकरे / यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् / शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि // 39 निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् // 25 प्रज्ञापरायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् / इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् / वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् // 40 कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् / सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् / गदासिमकरावर्तं हयग्राहं गजाकुलम् // 26 हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम् // 41 हयान्गजान्पदातांश्च रथांश्च तरसा बहून् / धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः / निमज्जयन्तं समरे परवीरापहारिणम् // 27 यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः // 42 विदह्यमानं कोपेन तेजसा च परंतपम् / जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः / वेलेव मकरावासं के वीराः पर्यवारयन् // 28 अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः // 43 भीष्मो यदकरोत्कर्म समरे संजयारिहा। तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् / दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् // 29 हतं शंससि भीष्मं मे किं नु दुःखमतः परम् // 44 केऽरक्षन्दक्षिणं चक्र भीष्मस्यामिततेजसः / असकृत्क्षत्रियव्राताः संख्ये येन विनिर्जिताः / पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः // 30 जामदग्न्यस्तथा रामः परवीरनिघातिना // 45 - 1148 -