________________ 6. 21. 11] भीष्मपर्व [6. 22. 13 युध्यध्वमनहंकारा यतो धर्मस्ततो जयः // 11 एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा मे नारदः प्राह यतः कृष्णस्ततो जयः // 12 गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् / अन्यथा विजयश्चास्य संनतिश्चापरो गुणः / / 13 अनन्ततेजा गोविन्दः शत्रुपूगेषु निय॑थः / पुरुषः सनातनतमो यतः कृष्णस्ततो जयः // 14 पुरा ह्येष हरिभूत्वा वैकुण्ठोऽकुण्ठसायकः / सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति // 15 अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् / तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः।।१६ तस्य ते न व्यथां कांचिदिह पश्यामि भारत / यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः // 17 इति श्रीमहाभारते भीष्मपर्वणि एकविंशोऽध्यायः // 21 // 22 संजय उवाच / ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् / प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ // 1 यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः / स्वर्ग परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः // 2 मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना / धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् / / 3 अनीकं दक्षिणं राजन्युयुधानेन पालितम् / श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता // 4 महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् / युधिष्ठिरः काश्चनभाण्डयोक्त्रं समास्थितो नागकुलस्य मध्ये // 5 समुछ्रितं दान्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति। प्रदक्षिणं चैनमुपाचरन्ति महर्षयः संस्तुतिभिर्नरेन्द्रम् // 6 पुरोहिताः शत्रुवधं वदन्तो महर्षिवृद्धाः श्रुतवन्त एव / जप्यैश्च मन्त्रैश्च तथौषधीभिः समन्ततः स्वस्त्ययनं प्रचक्रुः // 7 ततः स वस्त्राणि तथैव गाश्च ____ फलानि पुष्पाणि तथैव निष्कान् / कुरुत्तमो ब्राह्मणसान्महात्मा ___ कुर्वन्ययौ शक्र इवामरेभ्यः // 8 सहस्रसूर्यः शतकिङ्किणीकः पराय॑जाम्बूनदहेमचित्रः। रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः // 9 तमास्थितः केशवसंगृहीतं कपिध्वजं गाण्डिवबाणहस्तः / धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदाचित् // 10 उद्वर्तयिष्यंस्तव पुत्रसेना मतीव रौद्रं स बिभर्ति रूपम् / अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् // 11 . स भीमसेनः सहितो यमाभ्यां * वृकोदरो वीररथस्य गोप्ता। तं प्रेक्ष्य मत्तर्षभसिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् // 12 समीक्ष्य सेनाग्रगतं दुरासदं प्रविव्यथुः पङ्कगता इवोष्ट्राः। -1157