________________ 7. 169. 5] महामारते [7. 169.34 %3 श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय // 5 सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् / संजय उवाच / संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्निव // 20 : श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः / श्रूयते श्रूयते चेति क्षम्यते चेति माधव / तूष्णींबभूवू राजानः सर्व एव विशां पते // 6 न चानार्य शुभं साधु पुरुषं क्षेप्तुमर्हसि // 21. अर्जुनस्तु कटाक्षेण जिलं प्रेक्ष्य च पार्षतम् / क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् / सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् // क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते // 22 युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे / स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः / आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् // 8 आ केशाग्रान्नखाग्राञ्च वक्तव्यो वक्तुमिच्छसि // 23 नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् / यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया। भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् // 9 वार्यमाणेन निहतस्ततः पापतरं नु किम् // 24 कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते / व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे / गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे // 10 विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् // 25 याप्यस्त्वमसि पार्थेश्च सर्वैश्वान्धकवृष्णिभिः / अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् / यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि // 11 छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् // 26 अकार्य तादृशं कृत्वा पुनरेव गुरुं क्षिपन् / निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् / वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता // 12 किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः // 27 कस्त्वेतद्वयवसेदार्यस्त्वदन्यः पुरुषाधमः / त्वया पुनरनार्येण पूर्व पार्थेन निर्जितः। निगृह्य केशेषु वधं गुरोधर्मात्मनः सतः // 13 यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् // 28 सप्तावरे तथा पूर्व बान्धवास्ते निपातिताः / यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् / यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् // 14 किरशरसहस्राणि तत्र तत्र प्रयाम्यहम् // 29 उक्तवांश्चापि यत्पार्थ भीष्म प्रति नरर्षभम् / स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् / तथान्तो विहितस्तेन स्वयमेव महात्मना / / 15 वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ // 30 तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः / कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम / नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत्॥१६ पापानां च त्वमावासः कर्मणां मा पुनर्वद // 31 स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल / जोषमारस्व न मां भूयो वक्तुमर्हस्यतः परम् / शिखण्डी रश्रितस्तेन स च मृत्युर्महात्मनः // 17 अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि // 32 पाश्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः / अथ वक्ष्यसि मां माद्भूयः परुषमीदृशम् / त्वां प्राप्य सहसोदयं धिकृतं सर्वसाधुभिः // 18 / गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् / / 33 पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि। न चैव मूर्ख धर्मेण केवलेनैव शक्यते।। शिरस्ते पातयिष्यामि गदया वज्रकल्पया // 19 / तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् // 34 -1624 -