________________ 6. 115. 42] भीष्मपर्व [6. 116.2 त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः // 42 स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः॥५६ अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना / उपधानं ततो दत्त्वा पितुस्तव जनेश्वर / अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् // 43 सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः // 57 उपधानेन दत्तेन प्रत्यनन्दद्धनंजयम् / उपगम्य महात्मानं शयानं शयने शुभे / कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् // 44 तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् // अनुरूपं शयानस्य पाण्डवोपहितं त्वया / विधाय रक्षा भीष्मस्य सर्व एव समन्ततः / यद्यन्यथा प्रवर्नेथाः शपेयं त्वामहं रुषा // 45 वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः / एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् / / निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः // 59 स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै // 46 निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् / एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः / भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् / राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् / / 47 उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् // 60 शयेयमस्यां शय्यायां यावदावर्तनं रवेः / दिष्टया जयसि कौरव्य दिष्ट्या भीष्मो निपातितः। ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः // | अवध्यो मानुषैरेष सत्यसंधो महारथः // 61 दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः / अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः। अर्चिष्मान्प्रतपल्लोकान्रथेनोत्तमतेजसा / त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा॥६२ विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि // 49 एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् / परिखा खन्यतामत्र ममावसदने नृपाः। तव प्रसादाद्विजयः क्रोधात्तव पराजयः। उपासिष्ये विवस्वन्तमेवं शरशताचितः / त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः // 63 उपारमध्वं संग्रामाद्वैराण्युत्सृज्य पार्थिवाः // 50 अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव / उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः / रक्षिता समरे नित्यं नित्यं चापि हिते रतः / सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः // 51 सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः // तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा / एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः / दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः॥५२ त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम / / 65 एवंगते न हीदानी वैद्यैः कार्यमिहास्ति मे। इति श्रीमहाभारते भीष्मपर्वणि क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम्॥५३ पञ्चदशाधिकशततमोऽध्यायः // 115 // नैष धर्मो महीपालाः शरतल्पगतस्य मे / 116 एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः // 54 संजय उवाच / तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव / / व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः / वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः // 55 पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् / / 1 ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः / तं वीरशयने वीरं शयानं कुरुसत्तमम् / -1331 -