________________ 5. 185.7] उद्योगपर्व [5. 186. 10 रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण // . इदमन्तरमित्येव योक्तुकामोऽस्मि भारत // 22 ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः / प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम् / प्रेषयं मृत्युसंकाशं बाणं सर्पविषोपमम् // 8 चिन्तितं च तदत्रं मे मनसि प्रत्यभात्तदा // 23 स तेनाभिहतो वीरो ललाटे द्विजसत्तमः। इति श्रीमहाभारते उद्योगपर्वणि अशोभत महाराज सशृङ्ग इव पर्वतः // 9 पञ्चाशीत्यधिकशततमोऽध्यायः॥ 185 // स संरब्धः समावृत्य बाणं कालान्तकोपमम् / संदधे बलवत्कृष्य घोरं शत्रुनिबर्हणम् // 10 भीष्म उवाच / स वक्षसि पपातोपः शरो व्याल इव श्वसन् / ततो हलहलाशब्दो दिवि राजन्महानभूत् / महीं राजंस्ततश्चाहमगच्छं रुधिराविलः // 11 प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन // 1 अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते / अयुञ्जमेव चैवाहं तदत्रं भृगुनन्दने / प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव // 12 प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् // 2 सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे। एते वियति कौरव्य दिवि देवगणाः स्थिताः / विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् // 13 ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय // 3 तत एनं परिष्वज्य सखा विप्रो महातपाः / रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते। अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा // 14 तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन // 4 समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः / / ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः। प्रादुश्चक्रे तदा ब्राह्म परमात्रं महाव्रतः / / 15 ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् // 5 ततस्तत्प्रतिघातार्थ ब्राह्ममेवास्त्रमुत्तमम् / यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु। मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् // 16 एतद्धि परमं श्रेयो लोकानां भरतर्षभ // 6 तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः / ततश्च प्रतिसंहृत्य तदत्रं स्वापनं मृधे / असंप्राप्यैव रामं च मां च भारतसत्तम // 17 ब्रह्मास्त्रं दीपयांचक्रे तस्मिन्युधि यथाविधि // 7 . ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् / / ततो रामो रुषितो राजपुत्र भूतानि चैव सर्वाणि जग्मुराति विशां पते // 18 दृष्ट्वा तदत्रं विनिवर्तितं वै। ऋषयश्च सगन्धर्वा देवताश्चैव भारत। जितोऽस्मि भीष्मेण सुमन्दबुद्धिसंतापं परमं जग्मुरस्रतेजोभिपीडिताः // 19 रित्येव वाक्यं सहसा व्यमुश्चत् // 8 ततश्चचाल पृथिवी सपर्वतवनद्रुमा / ततोऽपश्यत्पितरं जामदग्न्यः संतप्तानि च भूतानि विषादं जग्मुरुत्तमम् // 20 - पितुस्तथा पितरं तस्य चान्यम् / ----- प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश। त एवैनं संपरिवार्य तस्थुन स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा // 21 ___ रूचुश्चेनं सान्त्वपूर्व तदानीम् // 9 . ततो हाहाकृते लोके सदेवासुरराक्षसे / मा स्मैवं साहसं वत्स पुनः कार्षीः कथंचन / - 1115 -