________________ 7. 172. 34] महाभारते [7. 172. 60 तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणी हताम् / केनेमो मर्त्यधर्माणी नावधीत्केशवार्जुनौ / अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया // 34 एतत्प्रवहि भगवन्मया पृष्टो यथातथम् // 49 ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ / व्यास उवाच / सहितौ संप्रदृश्येतां नभसीव तमोनुदौ // 35 महान्तमेतमर्थ मां यं त्वं पृच्छसि विस्मयात् / .. सपताकध्वजहयः सानुकर्षवरायुधः / / तत्प्रवक्ष्यामि ते सर्घ समाधाय मनः शृणु // 50 प्रबभौ स रथो मुक्तस्तावकानां भयंकरः // 36 योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः / ततः किलकिलाशब्दः शङ्खभेरीरवैः सह। . अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् // 51 पाण्डवानां प्रहृष्टानां क्षणेन समजायत // 37 स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः / हताविति तयोरासीत्सेनयोरुभयोर्मतिः / ऊर्ध्वबाहुमहातेजा ज्वलनादित्यसंनिभः // 52 तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ // 38 षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च। .. तावक्षतौ प्रमुदितौ दध्मतुरिजोत्तमौ / अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः // 53 दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् // 39 अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् / विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः / द्यावापृथिव्योर्विवरं तेजसा समपूरयत् // 54 मुहूर्त चिन्तयामास किं त्वेतदिति मारिष // 40 स तेन तपसा तात ब्रह्मभूतो यदाभवत् / चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः / ततो विश्वेश्वरं योनि विश्वस्य जगतः पतिम् // 55 निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा // 41 ददर्श भृशदुर्दर्श सर्वदेवैरपीश्वरम् / ततो द्रौणिर्धनुय॑स्य रथात्प्रस्कन्ध वेगितः / / अणीयसामणीयांसं बृहद्भूयश्च बृहत्तरम् // 56 धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात् // रुद्रमीशानमृषभं चेकितानमजं परम् / ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् / गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् // 57 आवासं च सरस्वत्याः स वै व्यासं ददर्श ह॥४३ दुर्वारणं दुर्दृशं तिग्ममन्यु तं द्रौणिरप्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह / ___ महात्मानं सर्वहरं प्रचेतसम् / सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् // 44 दिव्यं चापमिषुधी चाददानं भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् / - हिरण्यवर्माणमनन्तवीर्यम् // 58 अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः॥४५ पिनाकिनं वञिणं दीप्तशूलं अधरोत्तरमेतद्वा लोकानां वा पराभवः / परश्वधिं गदिनं स्वायतासिम् / यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः॥४६ सुधं जटामण्डलचन्द्रमौलिं नासुरामरगन्धर्वा न पिशाचा न राक्षसाः / __व्याघ्राजिनं परिघं दण्डपाणिम् // 59 न सर्पयक्षपतगा न मनुष्याः कथंचन // 47 शुभाङ्गदं नागयज्ञोपवीति उत्सहन्तेऽन्यथा कर्तुमेतदत्रं मयेरितम् / / विश्वैर्गणैः शोभितं भूतसंधैः / तदिदं केवलं हत्वा युक्तामक्षौहिणी ज्वलत् // 48 / एकीभूतं तपसां संनिधानं . .. - 1632 -