________________ 6. 48. 3] भीष्मपर्व [6. 48. 32 तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव / चञ्चद्वहुपताकेन बलाकावर्णवाजिना। अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः // 3 समुच्छ्रितमहाभीमनदद्वानरकेतुना / ते मनः क्रूरमास्थाय समभित्यक्तजीविताः / महता मेघनादेन रथेनादित्यवर्चसा / / 18 पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः // 4 विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः / ततो युद्धं समभवत्तुमुलं लोमहर्षणम् / आयाच्छरान्नुदशीघ्रं सुहृच्छोषविनाशनः // 19 तावकानां परेषां च व्यतिषक्तरथद्विपम् / / 5 तमापतन्तं वेगेन प्रभिन्नमिव वारणम् / मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः / त्रासयानं रणे शूरान्पातयन्तं च सायकैः // 20 संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च // 6 सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः / तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः / सहसा प्रत्युदीयाय भीष्मः शांतनवोऽर्जुनम् // 21 अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः // 7 को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् / / सौभद्रे भीमसेने च शैनेये च महारथे। द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति // 22 केकये च विराटे च धृष्टद्युम्ने च पार्षते // 8 ततो भीष्मो महाराज कौरवाणां पितामहः / एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः / अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् // 23 ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः // 9 द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः। प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे / दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः // 24 सर्वेषामेव सैन्यानामासीद्वयतिकरो महान् // 10 सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः / सादितध्वजनागाश्च हतप्रवरवाजिनः / विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् // 25 विप्रयातरथानीकाः समपद्यन्त पाण्डवाः // 11 स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः। अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् / / न विव्यथे महाबाहुर्भिद्यमान इवाचलः // 26 वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः // 12 स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः / एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् / द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः // नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः // 13 आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः / एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन / प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ // 28 धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः // 14 तं सात्यकिविराटश्च धृष्टद्युम्नश्च पार्षतः / पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना / द्रौपदेयाभिमन्युश्च परिवत्रुर्धनंजयम् // 29 सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन // 15 ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् / तमब्रवीद्वासुदेवो यत्तो भव धनंजय / अभ्यवर्षत पाश्चाल्यः संयुक्तः सह सोमकैः // 30 एष त्वा प्रापये वीर पितामहरथं प्रति // 16 भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् / एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् / अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः॥३१ प्रापयामास भीष्माय रथं प्रति जनेश्वर // 17 / तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् / म. भा. 151 - 1201 -