________________ 6. 47. 5] महाभारते * [6. 48.2 पाण्डुपुत्रारणे हन्तुं ससैन्यान्किमु संहताः // 5- केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः // 20 अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् / ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत / पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः // 6 दध्मः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् // संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा। तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः / आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा // 7 सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान् // 22 शत्रुजयेन सहितास्तथा दुःशासनेन च / ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः / विकर्णेन च वीरेण तथा नन्दोपनन्दकैः // 8 आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् // 23 चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः / ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ / भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः // 9 प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ // 24 ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष / पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। .. अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने / 10 पौण्ड् दध्मौ महाशङ्ख भीमकर्मा वृकोदरः // 25 भीष्मः सैन्येन महता समन्तात्परिवारितः / अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः / ययौ प्रकर्षन्महतीं वाहिनी सुरराडिव // 11 नकुलः सहदेवश्च सुघोषमणिपुष्पकौ // 26 तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् / काशिराजश्च शैब्यश्च शिखण्डी च महारथः / कुन्तलैश्च दशाणैश्च मागधैश्च विशां पते // 12 धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः // 27 विदर्भर्मेकलैश्चैव कर्णप्रावरणैरपि / पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पश्च चात्मजाः / सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् // 13 सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे // 28 गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः / स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः। शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् // 14 नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् // 29 ततो दुर्योधनो राजा सहितः सर्वसोदरैः। एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः / अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः // 15 पुनयुद्धाय संजग्मुस्तापयानाः परस्परम् // 3. दरदैश्चचुपैश्चैव तथा क्षुद्रकमालवैः। ___ इति श्रीमहाभारते भीष्मपर्वणि अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् // 16 सप्तचत्वारिंशोऽध्यायः // 47 // भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष / विन्दानुविन्दावावन्त्यौ वाम पार्श्वमपालयन् // 17 धृतराष्ट्र उवाच / सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः / एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च / शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः // 18 / कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे // 1 अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः / संजय उवाच / महत्या सेनया साधु सेनापृष्ठे व्यवस्थिताः / / 19 / समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः / पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः / अपारमिव संदृश्य सागरप्रतिमं बलम् // 2 - 1200 - 48