________________ 5. 101. 20] उद्योगपर्व [5. 102. 20 कः पिता जननी चास्य कतमस्यैष भोगिनः / यदि ते रोचते सौम्य भुजगोत्तम माचिरम् / वंशस्य कस्यैष महान्केतुभूत इव स्थितः // 20 क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे // 7 प्रणिधानेन धैर्येण रूपेण वयसा च मे / यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः / मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः // 21 कुले तव तथैवास्तु गुणकेशी सुमध्यमा // 8 . मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात् / पौत्रस्यार्थे भवांस्तस्माद्गुणकेशी प्रतीच्छतु / निवेदयामास तदा माहात्म्यं जन्म कर्म च // 22 सदृशीं प्रतिरूपस्य वासवस्य शचीमिव // 9 ऐरावतकुले जातः सुमुखो नाम नागराट् / . पितृहीनमपि ह्येनं गुणतो वरयामहे / आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च // 23 बहुमानाच्च भवतस्तथैवैरावतस्य च / एतस्य हि पिता नागश्चिकुरो नाम मातले / सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः // 10 नचिराद्वैनतेयेन पञ्चत्वमुपपादितः // 24 अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः / ततोऽब्रवीत्प्रीतमना मातलि रदं वचः। मातलेस्तस्य संमानं कर्तुमर्हो भवानपि // 11 एष मे रुचितस्तात जामाता भुजगोत्तमः // 25 कण्व उवाच। क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै। स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः / अस्य नागपतेर्दातुं प्रियां दुहितरं मुने / / 26 ब्रियमाणे तथा पौत्रे पुत्रे च निधनं गते // 12 इति श्रीमहाभारते उद्योगपर्वणि न मे नैतद्वहुमतं देवर्षे वचनं तव / / एकाधिकशततमोऽध्यायः // 101 // सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् // 102 कारणस्य तु दौर्बल्याञ्चिन्तयामि महामुने। नारद उवाच / अस्य देहकरस्तात मम पुत्रो महाद्युते / सूतोऽयं मातलि म शक्रस्य दयितः सुहृत् / भक्षितो वैनतेयेन दुःखास्तेिन वै वयम् // 14 शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली // 1 पुनरेव च तेनोक्तं वैनतेयेन गच्छता / शक्रस्यायं सखा चैव मत्री सारथिरेव च / मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो // 15 अल्पान्तरप्रभावश्च वासवेन रणे रणे // 2 ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् / अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् / तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै // 16 देवासुरेषु युद्धेषु मनसैव नियच्छति // 3 मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया / अनेन विजितानश्वैर्दोभ्यां जयति वासवः / जामातृभावेन वृतः सुमुखस्तव पुत्रजः // 17 अनेन प्रहृते पूर्व बलभित्प्रहरत्युत // 4 सोऽयं मया च सहितो नारदेन च पन्नगः / अस्य कन्या वरारोहा रूपेणासदृशी भुवि / त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् // 18 सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता // 5 शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः / तस्यास्य यत्नाच्चरतस्त्रैलोक्यममराते। सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम / 19 सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः // 6 / सुमुखश्च मया सार्धं देवेशमभिगच्छतु। -1023 -