________________ 7. 137. 30] महाभारते [7. 188.5 सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा / युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु // 44 'जहार रथशार्दूलः प्रहसशिनिपुंगवः // 30 उपारमस्व युद्धाय द्रोणाद्भरतसत्तम / ततः शरं महाघोरं ज्वलन्तमिव पावकम् / गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे // 45 मुमोच सात्वतो राजन्स्वर्णपुङ्ख शिलाशितम् // 31 नानुरूपमहं मन्ये युद्धमस्य त्वया सह / स विमुक्तो बलवता शैनेयेन शरोत्तमः / योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति // घोरस्तस्योरसि विभो निपपाताशु भारत // 32 परिवर्त्य गुरुं याहि यत्र राजा सुयोधनः / सोऽतिविद्धो बलवता सात्वतेन महारथः / भीमश्च रथशार्दूलो युध्यते कौरवैः सह // 47 सोमदत्तो महाबाहुर्निपपात ममार च // 33 / / वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः / तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः / मुहूर्त चिन्तयित्वा तु ततो दारुणमाहवम् // 48 महता शरवर्षेण युयुधानमुपाद्रवन् / / 34 प्रायाद्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः / छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः / विनिम्नस्तावकान्योधान्च्यादितास्य इवान्तकः // 49 महत्या सेनया साधु द्रोणानीकमुपाद्रवत् // 35 रथघोषेण महता नादयन्वसुधातलम् / ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् / पर्जन्य इव धर्मान्ते नादयन्वै दिशो दश // 50 शरैर्विद्रावयामास भारद्वाजस्य पश्यतः / / 36 भीमस्य निघ्नतः शत्रून्पाणि जग्राह पाण्डवः / सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् / द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे // 51 अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः // 37 इति श्रीमहाभारते द्रोणपर्वणि ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः / सप्तत्रिंशदधिकशततमोऽध्यायः // 137 // सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन् / - 138 युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च // 38 संजय उवाच। स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः / / वर्तमाने तथा युद्धे घोररूपे भयावहे / अन्यदादत्त वेगेन कार्मुकं समरे दृढम् // 39 तमसा संवृते लोके रजसा च महीपते / ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः / नापश्यन्त रणे योधाः परस्परमवस्थिताः // 1 साश्वसूतध्वजरथं तदद्भुतमिवाभवत् // 40 अनुमानेन संज्ञाभियुद्धं तद्ववृते महत् / ततो मुहूर्त व्यथितः शरघातप्रपीडितः / / नरनागाश्वमथनं परमं लोमहर्षणम् / / 2 निषसाद रथोपस्थे द्रोणो भरतसत्तम / 41 / / द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः / प्रतिलभ्य ततः संज्ञां मुहूर्ताहिजसत्तमः / अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम। 3 क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् // 42 वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः। .. असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् / तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः / / 4 तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत // 43 ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः। ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् / | "अहन्यन्त महाराज धावमानाश्च संयुगे॥५ -1560 -