________________ 7. 138. 6] .. द्रोणपर्व [7. 138. 22 महारथसहस्राणि जघ्नुरन्योन्यमाहवे। प्रकाश्यमाना ददृशुर्निशायां अन्धे तमसि मूढानि पुत्रस्य तव मत्रिते॥६ ___ यथान्तरिक्षे जलदास्तडिद्भिः॥ 15 / ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत / प्रकाशितायां तु तथा ध्वजिन्यां व्यमुह्यन्त रणे तत्र तमसा संवृते सति // 7 / 'द्रोणोऽग्निकल्पः प्रतपन्समन्तात् / धृतराष्ट्र उवाच / रराज राजेन्द्र सुवर्णवर्मा तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् / मध्यं गतः सूर्य इवांशुमाली // 16 अन्धे तमसि मनानामासीत्का वो मतिस्तदा // 8 जाम्बूनदेष्वाभरणेषु चैव कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः / निष्केषु शुद्धेषु शरावरेषु। बभूव लोके तमसा तथा संजय संवृते // 9 पीतेषु शस्त्रेषु च पावकस्य ___ संजय उवाच / - प्रतिप्रभास्तत्र ततो बभूवुः॥१७ ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै। गदाश्च शैक्याः परिघाश्च शुभ्रा सेनागोप्तॄनथादिश्य पुनव्यूहमकल्पयत् // 10 ___ रथेषु शक्त्यश्च विवर्तमानाः / द्रोणः पुरस्ताजघने तु शल्य प्रतिप्रभा रश्मिभिराजमीढ स्तथा द्रौणिः पार्श्वतः सौबलश्च / पुनः पुनः संजनयन्ति दीप्ताः // 18 स्वयं तु सर्वाणि बलानि राज छत्राणि बालव्यजनानुषङ्गा राजाभ्ययाद्गोपयन्वै निशायाम् // 11 दीप्ता महोल्काश्च तथैव राजन्। उवाच सर्वांश्च पदातिसंघा व्याघूर्णमानाश्च सुवर्णमाला न्दुर्योधनः पार्थिव सान्त्वपूर्वम् / / व्यायच्छतां तत्र तदा विरेजुः॥ 19 उत्सृज्य सर्वे परमायुधानि शस्त्रप्रभाभिश्च विराजमानं गृह्णीत हस्तैर्ध्वलितान्प्रदीपान् // 12 / दीपप्रभाभिश्च तदा बलं तत्। ते चोदिताः पार्थिवसत्तमेन प्रकाशितं चाभरणप्रभाभि____ ततः प्रहृष्टा जगृहुः प्रदीपान् / भृशं प्रकाशं नृपते बभूव // 20 सा भूय एव ध्वजिनी विभक्ता पीतानि शस्त्राण्यसूगुक्षितानि व्यरोचताग्निप्रभया निशायाम् // 13 ___ वीरावधूतानि तनुQहाणि / महाधनैराभरणैश्च दिव्यैः दीप्तां प्रभां प्राजनयन्त तत्र शस्त्रैः प्रदीप्तैरभिसंपतद्भिः। तपात्यये विद्युदिवान्तरिक्षे॥२१ क्षणेन सर्वे विहिताः प्रदीपा प्रकम्पितानामभिघातवेगैव्यदीपयंश्च ध्वजिनीं तदाशु॥ 14 रभिन्नतां चापततां जवेन। सर्वास्तु सेना व्यतिसेव्यमानाः .. वक्त्राण्यशोभन्त तदा नराणां पदातिभिः पावकतैलहस्तैः। वाय्वीरितानीव महाम्बुजानि / / 22 म. भा. 196 - 1561