________________ 7. 74. 17] द्रोणपर्व [7. 74. 46 सहसेनौ समाईतां पाण्डवं क्लान्तवाहनम् // 17 विबभौ जलदान्भित्त्वा दिवाकर इवोदितः // 32 तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् / तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः / शराणां च शतेनाश्वानविध्येतां मुदान्वितौ // 18 अभ्यवर्षस्तदा पार्थं समन्ताद्भरतर्षभ // 33 तावर्जुनो महाराज नवभिनतपर्वभिः / श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् / आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः // 19 / सिंहनादेन महता सर्वतः पर्यवारयन् // 34 ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् / तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः / आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः // 20 / शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् // 35 तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः / शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः / / चिच्छेद समरे तूर्ण ध्वजौ च कनकोज्वलौ // 21 किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते // 36 अथान्ये धनुषी राजन्प्रगृह्य समरे तदा। ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा। पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः // 22 भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः // 37 तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः / मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे / चिच्छेद धनुषी तूर्णं भूय एव धनंजयः // 23 हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव // 38 तथान्यैर्विशिखैस्तूर्णं हेमपुखैः शिलाशितैः।। एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् / जघानाश्वान्सपदातांस्तथोभौ पाणिसारथी // 24 ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् // 39 ज्येष्ठस्य च शिरः कायाक्षुरप्रेण न्यकृन्तत। . . अर्जुन उवाच। .. स पपात हतः पृथव्यां वातरुग्ण इव द्रुमः / / 25 अहमावारयिष्यामि सर्वसैन्यानि केशव / विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् / त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् // 40 हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः // 26 - संजय उवाच / अभ्यद्रवत संग्रामे. भ्रातुर्वधमनुस्मरन् / सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः / गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः / / 27 गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः // 41 अनुविन्दस्तु गदया ललाटे मधुसूदनम् / तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्गिणः / स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् // 28 इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम् // 42 तस्यार्जुनः शरैः षड्भिीवां पादौ भुजौ शिरः / तमेकं रथवंशेन महता पर्यवारयन् / निचकर्त स संछिन्नः पपाताद्रिचयो यथा // 29 विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् // 43 ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः। . अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् / अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान् // 30 छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् // 44 तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ। अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् / व्यरोचत यथा वह्निवं दग्ध्वा हिमात्यये // 31 रथसिंह रथोदाराः सिंहं मत्ता इव द्विपाः // 45 तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः / / तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत / -.1447