________________ 6. 7. 14 ] भीष्मपर्व [6.7. 42 तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः / शतं वर्षसहस्राणां शिरसा वै महेश्वरः // 28 चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् // 14 / मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते / स पर्वतो महाराज दिव्यपुष्पफलान्वितः / जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः // 29 भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः // 15 आयुर्दश सहस्राणि वर्षाणां तत्र भारत / तत्र देवगणा राजन्गधर्वासुरराक्षसाः / सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः // 30 अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः // 16 अनामया वीतशोका नित्यं मुदितमानसाः / तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः। . जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः // 31 समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः // 17 गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः / तुम्बुरुरिदश्चैव विश्वावसुर्हहा हुहूः। संवृतोऽप्सरसां संधैर्मोदते गुह्यकाधिपः // 32 अभिगम्यामरश्रेष्ठाः स्तवैः स्तुन्वन्ति चाभिभो॥१८ गन्धमादनपादेषु परेष्वपरगण्डिकाः / सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः। एकादश सहस्राणि वर्षाणां परमायुषः // 33 तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि // 19 तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः / तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते। स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः // 34 तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः // 20 नीलात्परतरं श्वेतं श्वेताद्धरण्यकं परम् / तस्मात्कुबेरो भगवांश्चतुर्थ भागमश्नुते / वर्षमैरावतं नाम ततः शृङ्गवतः परम् // 35 ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति // 21 धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे / पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् / इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह // 36 कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् // 22 उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः / तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः / आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः // 37 उमासहायो भगवान्रमते भूतभावनः // 23 समन्वितानि भूतानि तेषु वर्षेषु भारत / कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् / एवमेषा महाराज पर्वतैः पृथिवी चिता // 38 त्रिभिर्नेत्रैः कृतोद्दयोतस्त्रिभिः सूर्यैरिवोदितैः // 24 / हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः / तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः। यत्र वैश्रवणो राजा गुह्यकैः सह मोदते // 39 पश्यन्ति न हि दुवृत्तैः शक्यो द्रष्टुं महेश्वरः // 25 अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति / तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर / हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः॥ 40 त्रिंशद्वाहुपरिग्राह्या भीमनिर्घातनिस्वना // 26 तस्य पार्थे महद्दिव्यं शुभं काश्चनवालुकम् / पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा। रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः / पतत्यजस्रवेगेन हृदे चान्द्रमसे शुभे। दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः // 41 तया ह्युत्पादितः पुण्यः स हृदः सागरोपमः // 27 | यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः। तां धारयामास पुरा दुर्धरां पर्वतैरपि। तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः // 42 म. भा. 143 -1137 -