________________ 6. 92. 59 ] महाभारत [6. 93.1 सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः / छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि // 73 हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् // 59 पद्मेन्दुद्युतिभिश्चैव बदनैश्चारुकुण्डलैः / बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः / क्लप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः // 74 पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी // 60 अपविद्वैर्महाराज सुवर्णोज्ज्वलकुण्डलैः / कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काश्चनैः / ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा // 75 रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः // 61 एवमेते महासेने मृदिते तत्र भारत / विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः / परस्परं समासाद्य तव तेषां च संयुगे / / 76 . विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खः समन्ततः // 62 तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत / रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः / रात्रिः समभवरोरा नापश्याम ततो रणम् // 77 वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वः सशोणितैः // ततोऽवहारं सैन्यानां प्रचक्रः करुपाण्डवाः / / अनुकषैः पताकामिरुपासङ्गैर्ध्वजैरपि / घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे // 78 प्रवीराणां महाशझैर्विप्रकीर्णैश्च पाण्डुरैः // 64 अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः / स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही। न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा // 79 नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता // 65 इति श्रीमहाभारते भीष्मपर्वणि दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः / द्विनवतितमोऽध्यायः॥ 92 // . करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः / विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः // 66 संजय उवाच / नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् / / ततो दुर्योधनो राजा शकुनिश्चापि सौबलः / वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः / / 67 दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः // 1 घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः।। समागम्य महाराज मत्रं चक्रुर्विवक्षितम् / विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा // 68 कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति // 2 प्रैवेयश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च / ततो दुर्योधनो राजा सर्वांस्तानाह मत्रिणः / यत्रैश्च बहुधा छिन्नस्तोमरैश्च सकम्पनैः // 69 / / सूतपुत्रं समाभाष्य सौबलं च महाबलम् // 3 अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः।। द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे। सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा // 70 / न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् // 4 प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्टिभिः / अवध्यमानास्ते चापि क्षपयन्ति बलं मम / उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः // 71 सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे // 5 विचित्रैरर्धचन्द्रश्च जातरूपपरिष्कृतैः।। निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि / अश्वास्तरपरिस्तोमै रावैर्मुदितैस्तथा // 72 सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् // 6 नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः / तमब्रवीन्महाराज सूतपुत्रो नराधिपम् / - 1284 -