________________ 6. 92. 29 ] भीष्मपर्व [6. 92. 58 द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव / अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष / . यथाद्रि वारिधाराभिः समन्ताद्वयकिरच्छरैः // 29 / नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा // 44 तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् / बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः / -: द्रोणेन वार्यमाणोऽपि निजन्ने यत्सुतांस्तव // 30 विवरं प्राप्य चान्योन्यमनयन्यमसादनम् // 45 यथा हि गोवृषो वर्षं संधारयति खात्पतत् / न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे / भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् / / 31 व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः // 46 र अद्भुतं च महाराज तत्र चक्रे वृकोदरः / . रणे चारूणि चापानि हेमपृष्ठानि भारत / यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत् / / 32 हतानामपविद्धानि कलापाश्च महाधनाः / / 47 पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः / . जातरूपमयैः पुबै राजतैश्च शिताः शराः / मृगेष्विव महाराज चरन्व्याघ्रो महाबलः // 33 तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः // 48 : यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः / हस्तिदन्तत्सरून्खड्गाजातरूपपरिष्कृतान् / वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे / / 34 चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् // . गाङ्गेयो भगदत्तश्च गौतमश्च महारथः / सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् / / पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् // 35 जातरूपमयाश्चर्टीः शक्त्यश्च कनकोज्ज्वलाः // 50 अौरस्त्राणि संवार्य तेषां सोऽतिरथो रणे / अपकृत्ताश्च पतिता मुसलानि गुरूणि च / प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे // 36 परिघान्पटिशांश्चैव भिण्डिपालांश्च मारिष // 51 अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् / पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः। विरथं रथिनां श्रेष्ठं कारयामास सायकैः // 37 कुथाश्च बहुधाकाराश्चामरव्यजनानि च // 52 . विरथो वध्यमानः स सौभद्रेण यशस्विना। " नानाविधानि शस्त्राणि विसृज्य पतिता नराः। अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः // 38 जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः // 53 . असिं चिक्षेप समरे सौभद्रस्य महात्मनः / / गदाविमथितैर्गात्रैर्मुसलैमिन्नमस्तकाः / आरुरोह रथं चैव हार्दिक्यस्य महात्मनः // 39 गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ // 54 आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः / तथैवाश्वनृनागानां शरीरैराबभौ तदा / लाघवाद्वयंसयामास सौभद्रः परवीरहा // 40 संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः // 55 व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा।। समरे पतितैश्चैव शक्त्यष्टिशरतोमरैः / साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते॥४१ निस्त्रिंशः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः / / 56 .. धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् / . परिधैर्भिण्डिपालैश्च शतन्नीभिस्तथैव च। तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् // 42 / शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी // 57 . तत्राक्रन्दो महानासीत्तव तेषां च भारत / निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः। निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् // 43 गतासुभिरमित्रघ्न विबभौ संवृता मही // 58 .. --1283: