________________ 5. 108. 1] उद्योगपर्व [5. 109.9 सदा सलिलराजस्य प्रतिष्ठा चादिरेव च // 1 निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः // 15 अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम् / अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः / पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम // 2 अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः // 16 यादसामत्र राज्येन सलिलस्य च गुप्तये / अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् / कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् // 3 अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् // 17 अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् / अत्रानलसखस्यापि पवनस्य निवेशनम् / जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा // 4 महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् // 18 अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा / एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः / निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज // 5 / बेहि गालव गच्छावो बुद्धिः का द्विजसत्तम // 19 अत्र सूर्य प्रणयिनं प्रतिगृह्णाति पर्वतः / / इति श्रीमहाभारते उद्योगपर्वणि अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति // 6 अष्टाधिकशततमोऽध्यायः // 108 // अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये / जायते जीवलोकस्य हर्तुमर्धमिवायुषः // 7 सुपर्ण उवाच। अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् / यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते / विगर्भामकरोच्छको यत्र जातो मरुद्गणः // 8 तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः // 1 अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् / उत्तरस्य हिरण्यस्य परिवापस्य गालव / अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते // 9 मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः॥ अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च। अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ / उदधेस्तीरमासाद्य सुरभिः क्षरते पयः // 10 नासौम्यो नाविधेयात्मा नाधर्यो वसते जनः // 3 अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते / अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः / स्वर्भानोः सूर्यकल्पस्य सोमसूर्यो जिघांसतः // 11 बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः // 4 सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः / अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः। अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः // 12 अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत // 5 अत्र ध्वजवती नाम कुमारी हरिमेधसः। * अत्र गङ्गां महादेवः पतन्तीं गगनाच्युताम् / आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् // प्रतिगृह्य ददी लोके मानुषे ब्रह्मवित्तम // 6 अत्र वायुस्तथा वह्निरापः खं चैव गालव / अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया। आह्निकं चैव नैशं च दुःखस्पर्श विमुञ्चति / अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः / / 7 अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः // 14 अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव / अत्र ज्योतींषि सर्वाणि विशत्यादित्यमण्डलम् / आधिपत्येन कैलासे धनदोऽप्यभिषेचितः // 8 अष्टाविंशतिरात्रं च चक्रम्य सह भानुना / अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः / - 1029 -