________________ 5. 106. 15] महाभारते [5. 108.1 प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने / अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः / शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः // 15 गतदारो गतामात्यो गतराज्यो वनं गतः // 10 अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये / अत्र सावर्णिना चैव यवक्रीतात्मजेन च / उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः // मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते // 11 एतहारं त्रिलोकस्य स्वर्गस्य च सुखस्य च / अत्र राक्षसराजेन पौलस्त्येन महात्मना। एष पूर्वो दिशाभागो विशावैनं यदीच्छसि // 17 / रावणेन तपश्वीक़ सुरेभ्योऽमरता वृता // 12 प्रियं कार्य हि मे तस्य यस्यास्मि वचने स्थितः / अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान् / ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् // अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा // 13 . इति श्रीमहाभारते उद्योगपर्वणि / अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव / षडधिकशततमोऽध्यायः // 106 // अत्र वैतरणी नाम नदी वितरणैर्वृता / . . 107 अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते // 14 सुपर्ण उवाच। अत्रावृत्तो दिनकरः क्षरते सुरसं पयः / इयं विवस्वता पूर्वं श्रौतेन विधिना किल / काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः // 15 गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् // 1 | अत्राहं गालव पुरा क्षुधातः परिचिन्तयन् / . अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः। लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ // 16 अत्रोष्मपानां देवानां निवासः श्रूयते द्विज // 2 अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः / अत्र विश्वे सदा देवाः पितृभिः सार्धमासते। विदुयं कपिलं देवं येनात्ताः सगरात्मजाः // 17 इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् // 3 अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः / एतद्वितीयं धर्मस्य द्वारमाचक्षते द्विज / अधीत्य सखिलान्वेदानालभन्ते यमक्षयम् // 18 त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः॥४ अत्र भोगवती नाम पुरी वासुकिपालिता / अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा / तक्षकेण च नागेन तथैवैरावतेन च // 19 तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः // 5 अत्र निर्याणकालेषु तमः संप्राप्यते महत् / अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते / अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्मना // 20 गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः // 6 एष तस्यापि ते मार्गः परितापस्य गालव / एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते / ब्रूहि मे यदि गन्तव्यं प्रतीची शृणु वा मम // वृता त्वनवबोधेन सुखं तेन न गम्यते // 7 इति श्रीमहाभारते उद्योगपर्वणि नैर्ऋतानां सहस्राणि बहून्यत्र द्विजर्षभ / सप्ताधिकशततमोऽध्यायः // 107 // सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः // 8 / 108 अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च / सुपर्ण उवाच। गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज // 9 / इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः / - 1028 -