________________ 5. 37.3] उद्योगपर्व [5. 37. 22 यश्चायाच्यं याचति यश्च कत्थते // 3 शेषान्नभोक्ताप्यविहिंसकश्च। यश्वाभिजातः प्रकरोत्यकार्य नानर्थकृत्त्यक्तकलिः कृतज्ञः यश्चाबलो बलिना नित्यवैरी। सत्यो मृदुः स्वर्गमुपैति विद्वान् // 13 अश्रद्दधानाय च यो ब्रवीति सुलभाः पुरुषा राजन्सततं प्रियवादिनः / ... यश्चाकाम्यं कामयते नरेन्द्र // 4 अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः // 14 वध्वा हासं श्वशुरो यश्च मन्यते यो हि धर्म व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये / वध्वा वसन्नुत यो मानकामः / अप्रियाण्याह पथ्यानि तेन राजा सहायवान् // 15 परक्षेत्रे निर्वपति यश्च बीज त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् / स्त्रियं च यः परिवदतेऽतिवेलम् // 5 प्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् // 16 यश्चैव लब्ध्वा न स्मरामीत्युवाच आपदर्थं धनं रक्षेदारान्रक्षेद्धनैरपि / __ दत्त्वा च यः कत्थति याच्यमानः / आत्मानं सततं रक्षेद्दारैरपि धनैरपि // 17 यश्चासतः सान्त्वमुपासतीह उक्तं मया द्यूतकालेऽपि राजएतेऽनुयान्त्यनिलं पाशहस्ताः // 6 नैवं युक्तं वचनं प्रातिपीय। यस्मिन्यथा वर्तते यो मनुष्य.. तदौषधं पथ्यमिवातुरस्य स्तस्मिंस्तथा वर्तितव्यं स धर्मः। न रोचते तव वैचित्रवीर्य // 18 मायाचारो मायया वर्तितव्यः काकैरिमांश्चित्रबन्मियूरा___ साध्वाचारः साधुना प्रत्युदेयः // 7 पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः। धृतराष्ट्र उवाच। हित्वा सिंहान्क्रोष्टुकान्गूहमानः शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा। प्राप्ते काले शोचिता त्वं नरेन्द्र // 19 नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना // 8 यस्तात न क्रुध्यति सर्वकालं विदुर उवाच / . भृत्यस्य भक्तस्य हिते रतस्य / अतिवादोऽतिमानश्च तथात्यागो नराधिप। . तस्मिन्भृत्या भर्तरि विश्वसन्ति क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् // 9 ___ न चैनमापत्सु परित्यजन्ति // 20 एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् / न भृत्यानां वृत्तिसंरोधनेन एतानि मानवान्नन्ति न मृत्युभद्रमस्तु ते // 10 बाह्यं जनं संजिघृक्षेदपूर्वम् / विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः / त्यजन्ति ह्येनमुचितावरुद्धाः वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत // 11 स्निग्धा ह्यमात्याः परिहीनभोगाः॥२१ शरणागतहा चैव सर्वे ब्रह्महणैः समाः। कृत्यानि पूर्व परिसंख्याय सर्वाएतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः // 12 ____ण्यायव्ययावनुरूपां च वृत्तिम् / - गृही वदान्योऽनपविद्धवाक्यः संगृह्णीयादनुरूपान्सहायाम.भा. 118 -937 -